पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६०

पुटमेतत् सुपुष्टितम्
१३४
[महावाक्य
पञ्चदशी

 अहंब्रह्मपदयोस्सामानाधिकरण्यस्य अस्मीत्यनेनैक्यपरामर्शः। तेनैवं वाक्यार्थभूतब्रह्मत्म्यैक्यज्ञानेनाहं ब्रह्म भवामि। ब्रह्मभावमापन्नो जीवब्रह्मैक्यज्ञानस्य ब्रह्मभावप्राप्तिः फलमिति भावः।।४॥

"तत्वमसीति" महावाक्यार्थविचारः।

 तातादेशेनाध्ययनायानुरूपगुरुकुलवासमाचर्य श्वेतकेतुर्महामना अनूचानमानी पितृसदनमेयाय। ज्ञात्वा निजपुत्रं विद्यावलिप्तं सन्मार्गनिनीषया पिता तमपृच्छत्, "उत तमादेशमाप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति" (छां. ६.१.२.)। विह्वलमनाः श्वेतकेंतुरपगतविद्योद्धतिः सर्वानपि वेदानधीत्याप्यकृतार्थमात्मानं मन्वानस्तत्त्वोपदेशाय पितरं प्रार्धयामास। आरुंणिः पुत्रवत्सलोऽपगतविद्यागर्वमेनं सौम्यं सौम्यवचनैः, सदेव सोम्येदमग्र आसीदि" (छ. ६.२.१.) त्यादिनाखंडमषट्केन सर्वं सृष्टिक्रमं प्रत्यज्ञापयत्। अन्ते सर्वोपदेशशिरोभूषणं परमरहस्यमुपदिदेश, "स य एषोऽणिमैतदात्म्यमिदग्ं सर्वं तत्सत्यग्ं स आत्मा तत्त्वमसि श्वेतकेतो।"इति (छां. ६.८.८)। दुर्ग्राह्यविषयत्वात् "भूय एव मा भगवन् विज्ञापयत्विति" पुनः पुनः प्रार्थयन्तं पुत्रं "तथा सोम्ये"ति गंभीरतमार्थस्य सम्यक्प्रत्यायनाय सादरं सोदाहरणं नवकृत्व उपदिदेश भगवानारुणिः। तदुपदिष्टं समनन्तरप्रसक्तं छांदोग्यघटकमशेषरहस्यानां मकुटालंकारभूतं "तत्वमसीति" महावाक्यं व्याचिकीर्षुस्तदूघटकत्तत्पदार्थनिरूपणाय "सदेव सोम्येति" छांदोग्यमन्त्रमर्थतः पठति।

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
सृष्टेः पुराऽधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥५॥

 जगतः सृष्टेः पुरा प्रागुत्पत्तेरेकमेव स्वकार्यपतितान्यवस्तुविरहितं स्वगतभेदरहितं च अद्वितीयं स्वव्यतिरिक्तान्यवस्तुविरहितं नामरूपविवर्जितं सदस्तितामात्रं वस्त्वासीदिति शेषः। अस्य सद्वस्तुनोऽधुनापि सृष्टयनन्तरमपि तादृक्त्वं तथाविधत्वम्। तादृग्वस्तु तच्छब्देनेर्यते कथ्यते। यदि सृष्टेः पूर्वोत्तरयोरेकस्मिन्नेव वस्तुनि विद्यमाने कोऽपि विशेषो विद्यते वा? अयं विशेषः। सृष्टेः प्राङ्नामरूपविवर्जितम् भासते; सृष्ट्युत्तरकाले नामरूपसहितमिव भासते। नामरूपव्याकरण