पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८०

पुटमेतत् सुपुष्टितम्
१५४
[चित्रदीप
पञ्चदशी

भासस्तेन कृता तन्निमित्तेत्यवगम्यताम् । चिदाभासविशिष्टबुद्धिसत्वे चेतन इति, तदभावेऽचेतन इति च व्यवहार इति भावः ॥ ४५ ॥

 कूटस्थाभ्युपगमं विना चिदाभाससत्वासत्वाभ्यां चेतनाचेतनविभागस्य सद्धीत्वेऽपि यथा चिदाभासः कूटस्थे भ्रांतिकल्पित इत्यभ्युपगतं, तथा घटा- दिरचेतनोऽपि कूटस्थे भ्रांतिकल्पित इत्यभ्युपगन्तव्यः , अन्यथा सिद्धान्तभंगा पत्तेरित्याह, यथेति ।

यथा चेतन आभासः कूटस्थे भ्रान्तिकल्पितः ।
अचेतनो घटादिश्च तथा तत्त्रैव कल्पितः ॥ ४६ ॥

 चेतन आभासः चेतनतया व्यवह्रियमाणश्चिदाभासस्तत्प्रतिबिंबितत्वात् , यथा कूटस्थे प्रत्यगात्मनि भ्रान्तिकल्पित आरोपित एव तथा अचेतनो घटादिश्च तत्त्रैव कूटस्थे कल्पित आरोपितः ॥४६ ॥

 स्वत्वस्य सर्वत्रानुगमादात्मत्वमिति निश्चित्य सम्यगात्मत्वमित्यादौ सम्यक्त्वस्य स्वत्वमात्मत्वमप्येकमेव तत्त्वमिति निश्चितम् । तेन यत्सर्वानुगतं तदात्मत्वमिति लब्धम् । एवं च तत्तेदन्तयोरप्यात्मता स्यादिति शंकते, तत्त इति।

तत्तेदन्ते अपि स्वत्वमिव त्वमहमादिषु ।
सर्वत्रानुगते तेन, तयोरप्यात्मतेति चेत् ॥ ४७ ॥

 त्वमहमादिषु स्वत्वमिव त्वं स्वयं वीक्षस्व अहं स्वयं न शक्रोमीति यथा स्वत्वं सर्वत्रानुगच्छति, तथैव तत्तेदन्ते तदिदंशब्दबोद्ध्यौ धर्मौ व्यवहारे सर्व वस्तुसाधारणतया स्वयंत्ववत्सर्वत्रानुगते । तेन स्वयंत्वस्य यथाऽऽत्मतारूपत्वं तथा तयोरप्यात्मताऽऽत्मत्वरूपत्वं स्यादिति भावः ॥ ४७ ॥

 समाधत्ते, त इति ।

ते आत्मत्वेऽप्यनुगते तत्तेदन्ते ततस्तयोः ।
आत्मत्वम् नैव संभाव्यं सम्यक्तवादेर्यथा तथा ॥ ४८ ॥