पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९८

पुटमेतत् सुपुष्टितम्
१७२
[चित्रदीप
पञ्चदशी

भूतिं जडत्वस्यानुभवं विना कथंचिदपि नोपपद्यते । अतस्सुषुप्तिकाले जाड्यानु भवस्य सत्तानुमानादात्मनि जडत्वमपि सिद्ध्यतीति भावः ॥ ९६ ॥

 ननु जाड्यस्य चैतन्यविरुद्धत्वात्सुषुप्तावनुमीयमानजाड्यसत्ताकाले चैतन्यं नष्टमित्यवश्यमभ्युपेयम्। तथा च कथमात्मनो युगपच्चिदचिद्रूपतेत्याशंकां परिहरति, द्रष्टुंरिति ।

द्रष्टुर्दृष्टेरलोपश्च श्रुतस्सुप्तौ ततस्स्वयम्।
अप्रकाशप्रकाशाभ्यामात्मा खद्योतवद्भुतः ॥ ९७॥

 द्रष्टुरात्मनः स्वरूपभूतायाः दृष्टेरलोपो लोपो नास्ति, जाड्यसत्ताकालेऽपीत्यर्थः। यदि जाड्यसत्ताकाले चैतन्यं न स्यात्तर्हि तदनुभव एव न स्यात्, तस्यानुभवरूपत्वात् । तदभावे च, सुप्तोत्थितस्य जाड्यस्मृतिर्न स्यात् । एवं च जाड्यरूपदर्शिग्राहकमानसिद्ध एव तयोरविरोधः । एवं चानुमानसिद्धमविरोधं प्रमाणमूर्धन्येन प्रमाणयति, श्रुत इति "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविना शित्वा"दिति (बृ.४.३.२३.)श्रुतिरपि तयोरविरोधे मानमिति तात्पर्यम्।। ततोऽयमात्मा खद्योतवत् स्फुरणास्फुरणस्वभावः कीटविशेषः खद्योतः। तद्वदप्रकाशप्रकाशाभ्यां युक्तो भवतीत्यर्थः ॥९७॥

 भाट्टमतदोषप्रदर्शकं सांख्यमतमुपपादयति, निरंशस्येति ।

निरंशस्योभयात्मत्वं न कथंचिद्घटिष्यते ।
तेन चिद्रूप एवात्मेत्याहुस्सांख्यविवेकिनः ॥ ९८॥ ।

 निरंशस्य निरवयवस्योभयात्मत्वं चिज्जडस्वरूपत्वं कथंचिदपि न घटिष्यते, अस्य सांशत्वे त्वंशतो जडरूपत्वमंशतश्चिद्रूपत्वं च घटेत । यथा दृष्टान्तभूते खद्योते,नान्यथेत्यर्थः तेन कारणेनात्मा चिद्रूप एवेति सांख्यविवेकिनः। “संख्यां प्रकुर्वते।चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीर्तिता” इति लक्षणलक्षिता आहुः ॥९ ॥

 अन्यथानयनप्रकारमेवाह, जाड्येति ।