पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०२

पुटमेतत् सुपुष्टितम्
१७६
[चित्रदीप
पञ्चदशी

स्यात्, न तु केषांचिद्वद्धता, केषांचिन्मुक्ततेति व्यवस्था स्यात्, अतस्तद्यवस्थापकः कश्चिदेतेभ्योऽतिशयितः पुरुषो लोकानामसंभेदायाङ्गीकार्यः।स एवेश्वर इति तात्पर्यम् ।। १०६ ॥

 तत्र क्लेशादिराहित्ये नियन्तृत्वेन श्रुतिमुदाहरति, भीषेति ।

भीषास्मादित्येवमादावसंगस्य परात्मनः ।
श्रुतं तद्युक्तमप्यस्य क्लेशकर्माद्यसंगमात् ॥ । १०७ ॥

 भीषास्मादित्येवमादौ “ भीषास्माद्वातः पवते” (तै.२.५) इत्यादिश्रुतिष्वसंगस्य संगरहितस्य परात्मनस्तन्नियन्तृवं श्रुतम् । क्लेशकर्माद्यसंगमात् अस्य तन्नियन्तृत्वं युक्तमपि स्यात् ॥ १०७॥

 ननु जीवानामाप्यसंगत्वेन क्लेशादिराहित्याभावात् तत्कृतविशेषस्त्वेतेषामप्यविशिष्ट इत्याशंक्याह, जीवानामिति ।

जीवानामप्यसंगत्वात् क्लेशादिर्न ह्यथापि च ।
विवेकाग्रहतः क्लेशकर्मादि प्रागुदीरितम् ॥ १०८॥

 जीवानामप्यसंगत्वात् क्लेशादिः न विद्यते हि । अथापि विवेकाग्रहतः प्रकृतिपुरुषयोर्विवेकस्य भेदस्य बुद्ध्या ग्रहणाभावात्, क्लेशकर्मादि प्राक् पंचोत्तर- शततमे श्लोके उदीरितं प्रतिपादितम् । एवं च वस्तुतो जीवानामपि क्लेशकर्मादि- राहित्यसाम्येऽपि विवेकाग्रहेणोपाधिकृतक्लेशकर्मादिमत्वं जीवानाम्, ईश्वरस्य तु तादृशमपि नास्ति । तस्य विवेकाग्रहाभावात् । तदेव तत्र विशिष्टतानियामकमिति भावः ॥ १०८ ॥

 सांख्ययोगमतानन्तरमीश्वरस्य सर्वनियन्तृत्वे नैयायिकाभिप्रायमाह,नित्येति ।

नित्यज्ञानप्रयत्नच्छागुणानीशस्य मन्वते ।
असंगस्य नियन्तृत्वमयुक्तमिति तार्किकाः ॥ १०९ ॥