पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१७७
कल्याणपीयूषव्याख्यासमेता

 ईशस्यासंगस्येति हेतुगर्भम् विशेषणम्, नियन्तृत्वमयुक्तमिति हेतोस्तार्किका नित्यज्ञानप्रयत्नेच्छागुणान् मन्वते । ते गुणा विद्यन्त इत्यभिप्रयन्ति ॥ १०९ ॥

 ईश्वरस्य व्यवह्रियमाणं पुंविशेषत्वमपि न क्लेशादिराहित्यकृतं मुक्तेष्वपि तस्य सत्वात् । किंतु गुणकृतमेव तदित्यङ्गीकार्यमित्याह, पुम्विशेषेति ।

पुंविशेषत्वमप्यस्य गुणैरेव न चान्यथा ।
सत्यकामः सत्यसंकल्प इत्यादिश्रुतिर्जगौ ॥ ११० ॥

 अस्येश्वरस्य नित्यज्ञानप्रयत्नेच्छागुणैरेव पुंविशेषत्वम् । अन्यथा क्लेशादि राहित्येन न । तत्र प्रमाणमाह,सत्येति । सत्यकामः सत्यसंकल्पः (छ.८.७.१.) इत्यादिश्रुतिस्तस्य गुणनित्यत्वं जगावगायत् ।। ११० ॥

 अस्मिन् दोषदृशां हैरण्यगर्भानां मतमाह, नित्येति ।

नित्यज्ञानादिमत्वेऽस्य सृष्टिरेव सदा भवेत् ।
हिरण्यगर्भ ईशोऽतो लिंगदेहेन संयुतः ॥ १११ ॥

 अस्येश्वरस्य नित्यज्ञानादिमत्वे सदा सृष्टिरेव भवेत् । न हि तथा दृश्यते । अतो न सत्यज्ञानाश्रय ईश्वरः । तर्हि कोऽसावीश्वर इत्यत आह, हिरण्येति । अतो लिंगदेहेन पंचकत्रयेण बुद्ध्या मनसा सहितेन सूक्ष्मशरीरेण संयुतो युक्तो हिरण्यगर्भ ईशो भवेदिति हैरण्यगर्भा ऊचुः। एवं च तादृशलिंग- देहयुक्तस्य सृष्ट्यादिनियामकत्वे तल्लिंगदेहस्य सावयवत्वेन नाशे ब्रह्मकल्पान्ते । सर्वस्यापि सृष्टेरेभावेन प्रलय उपपद्यते । एवं चात्र पक्षे सृष्टेस्सदातनत्वापत्तिर्नास्तीति भावः ॥ १११ ॥

 तत्र प्रमाणमाह, उद्गीथेति ।

उद्गीथब्राह्मणे तस्य माहात्म्यमतिविस्तृतम् ।
लिंगसत्वेऽपि जीवत्वं नास्य कर्माद्यभावतः ॥ ११२ ॥

23