पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१

पुटमेतत् सुपुष्टितम्

विषयसूचिका ।


१. तत्त्वविवेकप्रकरणम् ॥ १-३४॥

मंगलाचरणम् । २| जीवस्य संसारप्राप्तितन्निवृतिविचारः १७ ज्ञानस्य नित्यत्वनिरूपणम् । ४। पञ्चकोशविवरणम् । १८ ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ७ ॥ पञ्चकोशविवेकेन ब्रह्मावाप्तिकथनम् । २२ ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् । ८ | भागत्यागेन “तत्त्वमसीति" आत्मभाने प्रतिबन्धविचारः । ९ वाक्यार्थनिर्णयः । २४ प्रकृतिस्वरूपनिरूपणम् ।। ११ । अत्र पूर्वपक्षनिरासः । २७ कारणशरीरनिरूपणम् ।। ११ | श्रवणमनननिदिध्यासविवरणम् । २९ लिंगशरीरनिरूपणम् । १२ | समाधितत्फलनिरूपणम् । ३० पन्चीकरणविवरणम् । १५) परोक्षापरोक्षज्ञानफलम् ।। ३३

२. महाभूतविवेकप्रकरणम् ॥ ३५-७१ ॥

भूतगुणकथनम् । ३६ | मायायाः ब्रह्मण एकदेशवृत्तित्व ज्ञानेन्द्रियतत्त्स्थाननिरूपणम् । ३७ | कथनम् । ५५ कर्मेन्द्रियतत्स्थाननिरूपणम् । ३९ । आद्यविकारस्याकाशस्य मनसः सर्वेन्द्रियाध्यक्षत्वकथनम् । ३९ मिथ्यात्वविचारः । ५७ पुण्यपापोत्पत्तिक्रमविचारः । ४० | वायोर्मिथ्यात्वविचारः । ६४ इन्द्रियाणां भौतिकत्वविचारः । ४१ | अग्नेर्मिथ्यात्वविचारः । ६७ "सदेव सोम्ये"ति श्रुत्यर्थविचारः । ४१ | अपां मिथ्यात्वविचारः । ६९ शून्यवादनिरासः । ४६ | पृथिव्याः मिथ्यात्वविचारः। ६९ नैय्यायिकमतनिरासः । ५० | ब्रह्मांडादिमिथ्यात्वविचारः । ७० मायास्वरूपनिरूपणम् ।। ५२ | द्वैतावज्ञाफलमद्वैतम् । ७२

३. पञ्चकोशविवेकप्रकरणम् ॥ ७६-६४ ॥

पञ्चकोशस्वरूपनिरूपणम् । ७६ | आत्मनः सत्यत्वज्ञानत्वविचारः । ८५

स्वयंप्रकाशस्वरूपस्याऽत्मनो आत्मनोऽनन्तत्वविचारः । ९१ वेद्यत्वनिरासः । ८२ ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम्। ९१