पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३

पुटमेतत् सुपुष्टितम्

विषयसूचिका पुटः ईश्वरस्य जगदुपादानत्वविचारः । २०४ आत्मनः परमार्थतो बन्धाभाव ब्रह्मणो जगद्धेतुत्वमध्यासमूलकम्। २०६ विचारः । २२१ षड़विधलिंगैस्तात्पर्यविचारफलम्। २०७ । कूटस्थब्रह्मणोरभेदविचारः २२२ जगत्सृष्टिवणना । २०९ अद्वैतद्वैतयोस्सत्यासत्यत्व- सर्वस्य वस्तुजातस्य पूज्यत्वविचारः २१२ विचारः। २२४ मुक्तिस्तु ज्ञानादेव । २१३ तत्वज्ञानफलनिरूपणम् ।। २३० जीवेश्वरभेदो मायाकल्पितः ।। २१३ साङ्ग्ययोगयोर्वेदान्तमत वैराग्यबोधोपरतीनां हेतुस्वरूप- विरुद्धांशविचारः । २१९ कार्यादिविवरणम् । २३६ ७. तृप्तिदीपप्रकरणम् ॥ २४२-३४३ ॥ ‘आत्मानं चेद्विजानीयादिति ” जीवन्मुक्तसंसारिणां प्रवृत्तौ श्रुत्यर्थविचारः प्रकरणविषयः । २४२ विशेषविचारः।। २८८ तदंत “पुरुष"शब्दार्थविचारः। २४३ “आत्मानं चेदिति "श्रुतेरुतरार्थ- “अस्मो”ति शब्दर्थविचारः । २४५ विचारः । २९० “श्रुतिगतायं” शव्दार्थविचारः। २४९ काम्यकामुकयोरभावे सन्तापाभावः२९० चिदाभासस्य सप्तावस्थाविवरणं। २५२ ज्ञानिनः प्रारब्धानुभवविचारः । २९३ अज्ञानादोनां बन्धकारणत्वविचारः २५४ त्रिविधेच्छाविचारः । २९५ तन्निवृत्तेमोक्षहेतुकथनम् । २५७ "किमिच्छन्नि " त्यत्र इच्छाबाध परोक्षज्ञानस्य प्रमात्वनिश्चयः ।। २५९ कत्वमेव निषिध्यते। २९८ विचारसहकृतज्ञानं न भ्रमः । २६२ विद्वदिच्छाविचारः। २९९ लक्षणावृत्या महावाक्यार्थविचारः २६८ विद्यारब्धयोरविरोधित्वविचारः । ३०२ ब्रह्मणः सोपाधिकत्वविचारः । २७२ विद्यास्वरूपनिरूपणम्। ३०६ ब्रह्मणः फलव्याप्यत्वाभावविचारः २७५ अपरोक्षबोधस्य द्रढीकरणोपायाः| २७७ “कस्ये" ति शब्दार्थविचारः ३०९ तत्प्रतिबन्धप्रतीकारविचारः । २७८ "संज्वरेदि” ति शब्दार्थविचारः। ३१९ ब्रह्मभ्यासप्रकारविचारः २८० शरीरस्यैव ज्चरसन्तापः। ३२० ब्रह्माभ्यासस्य नियमाभावविचारः ।२८३ क्रमशो ज्ञानेन चिदाभासधी तत्त्वानुसन्धाने कृष्यादीनां ध्वंसकथनम्। ३२२ विक्षेपत्वविचारः। २८६ तृप्तिस्वरूपविचारः । ३२८