पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३४

पुटमेतत् सुपुष्टितम्
२१०
[चित्रदीप
पञ्चदशी

 एषा सृष्टिर्यथाश्रुति श्रुतौ यथा श्रूयते तथा क्रमेण वा युगपद्वा ज्ञेया "तस्माद्वा एतस्मादात्मन आकाशः संभूतः,(तै.२.१.)इत्यत्र क्रमसृष्टिः श्रूयते । स इमांल्लोकानसृजत अंभोमरीचिर्मरीमापोऽदोऽम्भं", इत्यत्र (ऐत. १.२) युग पत्सृष्टिः श्रूयते । कतराऽस्माभिः प्रतिग्रहीतव्येत्याकांक्षायाम्, द्विविधश्रुतिसद्भावा- दुभयविधाप्यभ्युपेया, क्रमिकत्वयौगपद्ययोस्संभवं दृष्टान्तमुखेनाह, द्विविधस्वप्नदर्शनात् इति । यथा लोके स्वप्ने दृश्यमानं पदार्थजातं कदाचित्क्रमेणोत्पद्यमानं कदाचि- द्युगपदुत्पद्यमानं सदुभयधाप्यनुभूयते । तद्वदिहापि । अन्यत्रापि सृष्टिरभिहिता छांदोग्ये “तत्तेजोऽसृजतेत्यादिः” (छां.६.२.३.), मुंडके “एतस्माज्जायते प्राणः” (मुं. २.१.३) इत्यादिः। एतावन्मात्रेण क्रमसृष्टिबोधकतैत्तिरीयश्रुतेरासां श्रुतीनां पारस्परिको विरोध इति नात्र शंकितुं शक्यते। उपनिषदां सर्वासामपि ब्रह्मबोधायैव प्रवृत्तत्वात्तात्पर्यविषये जगत्स्रष्टरि ब्रह्मणि विरोधाभावात् । सृज्यविरोधपरिहारस्य यथाश्रुति स्वाप्निकसृष्टिसादृश्येन अभ्युपगंतुं शक्यत्वाच्च । वस्तुतस्तु श्रुतीनां ब्रह्मण्येव तात्पर्यम् । फलवत्सन्निधौ अफलं तदंगमिति न्यायेन तासां सृष्टिवर्णने प्रयोजनाभावात् । न तु सृष्टिबोधने इति विरोध एव नास्ति । भाष्यकारास्तु तैत्तिरीये सृष्टिक्रमश्रवणेनान्यत्र तदश्रुतिः सृष्टिमात्रबोधनविवक्षयेति सर्वत्र तैत्तिरीयोक्तसृष्टिक्रम एवाभ्युपगंतव्य इति सर्वासां श्रुतीनामैककंठ्यम् छांदोग्ये (६.२.३) भाष्ये वर्णयन्ति । अत्र ‘तेजोऽतस्तदा ह्याहे"ति (२.३.१०) सूत्रस्य भाष्यमप्यवलोक्यताम् ॥१९९ ॥

 हिरण्यगर्भस्वरूपं निरूपयति, सूत्रेति ।

सूत्रात्मा सूक्ष्मदेहाख्यः सर्वजीवघनात्मकः ।
सर्वाहंमानधारित्वात् क्रियाज्ञानादिशक्तिमान् ।। २०० ॥

 सूत्रात्मा यथा पटे सूत्रमनुस्यूतं तथा जगत्यनुस्यूतोऽयं सूत्रात्मा हिरण्यगर्भः सूक्ष्मदेहाख्यो लिंगशरीराभिधः क्रियाज्ञानादिशक्तिमान् इच्छाज्ञानक्रियाशक्तियुक्तः सर्वाहंमानधारित्वात्सर्वेषां व्यष्टिशरीराणामहंमानस्याहमित्यभिमानस्य धारणात्सर्वजीवघनात्मकः सर्वलिंगशरीरोपाधिकानां समष्टिस्वरूपो भवति ।। २००॥