पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३६

पुटमेतत् सुपुष्टितम्
२१२
[चित्रदीप
पञ्चदशी

 विराट्पुरुषसद्भावे प्रमाणमाह, विश्वरूपेति ।

विश्वरूपाध्याय एष उक्ति: सूक्तेऽपि पौरुषे ।
धात्रादिस्तंबपर्यन्तानेतस्यावयवान् विदुः ॥ २०५॥

 गीताशास्त्रे विश्वरूपाध्याये एकादशे, “पश्यादित्यान् वसू 'नित्यादिना, पौरुषे सूक्ते, “सहस्रशीर्षा पुरुषः", इत्यादिना चैप विराट्पुरुष उक्तो वर्णितः। धात्रादिस्तंबपर्यन्तानेतस्य विराजोऽवयवान् विदुः। पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमित्युक्तेरित्यर्थः । विराट्पुरुष एवेमां सर्वां भूमिमावृत्यात्यतिष्ठद्दशांगुलमिति भावः ॥ २०५ ॥

सर्वस्य वस्तुजातस्य पूज्यत्वविचारः।

 धात्रादिस्तंबपर्यन्तस्य जगतो विराट्पुरुषस्यावयवरूपत्वात्सर्ववस्तुजातं पूज्यतां गतमित्याह, ईशेति

ईशसूत्रविराड्वेधोविष्णुरुद्रेन्द्रवह्नयः ।
विघ्नभैरवमैरालमरिकायक्षराक्षसाः ॥ २०६ ॥

विप्रक्षत्रियविट्छूद्रा गवाश्वमृगपक्षिणः।
अश्वत्थवटचूताद्या यवव्रीहितृणादयः ॥ २०७ ॥

जलपाषाणमृत्काष्ठवास्याकुद्दालकादयः ।
ईश्वरास्सर्व एवैते पूजिताः फलदायिनः ॥ २०८ ॥

 ईशोऽन्तर्यामी, सूत्रो हिरण्यगर्भों, विराट् वेधाः कार्यब्रह्म विप्रा विद्वद्ब्राह्मणाः, "जन्मना ब्राह्मणो ज्ञेयस्संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते” । वास्या तक्षोपकरणविशेषाः, कुद्दालकः खननोपकरण विशेष, एते सर्व ईश्वरावयवाल्लक्षणया तत्स्वरूपा एव। अतो यदि पूजिताः फलदायिनः फलप्रदाःस्युः । २०६-२०: ॥