पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४

पुटमेतत् सुपुष्टितम्

४ विषयसूचिका | पुटः पुट: ज्ञानिनः प्रवृत्तेः सर्वनियमा जीवन्मुक्तस्य निरतिशयानन्द भावविचारः। ३२९ वर्णनम् । ३४० ८. कूटस्थदीपप्रकरणम् ॥ ३४४-३७० ॥ देहस्य कूटस्थचिदाभासो विवरणाचार्यकृतमुख्य- भयभास्यत्वनिरूपणम्। ३४४ सामानाधिकरण्यविवरणम्। ३६१ दृष्टान्तमुखेन चिदाभास कूटस्थब्रह्मशब्दार्थविचारः । ३६२ ब्रह्मणोर्भेदप्रदर्शनम्। ३४५ ब्रह्मणि जीवम्यारोपितत्वविचारः । ३६२ कूटस्थचिदाभासयोर्विवेचनाप्रकारः भ्रमस्य स्वरूपनिवारणाविचारः । ३६३ ३५१ पुराणेषु कूटस्थविवेचनाप्रकार कूटस्थकल्पनागौरववादनिरासः । ३५४ वर्णनम् ३६४ चिदाभासस्य बुद्धेः पार्थक्य जोबेश्वरभेदविचारः। ३६५ प्रदर्शनम् । ३५६ कूटस्थस्य सत्यत्वनिरूपणम् ३६७ बाधसामानाधिकरण्येन मुमुक्षूणां श्रुतिरेव शरणम् । ३६७ वाक्यार्थज्ञानप्रकारनिरूपणम्। ३६० श्रुतिबोधिततत्वनिर्णयः । ३६९ ६. ध्यानदीपप्रकरणम् ॥ ३७१-४३० ॥ संवादिभ्रमस्य मुक्तिफलकत्व तत्त्वविदो लौकिकव्यवहारस्य कथनम् । ३७१ अविरोधित्वविचारः। ४०५ ब्रह्म परोक्षमवगम्योपासनाकर्तव्या।३७६ उपासकस्य ध्यानैकपरत्वविचारः। ४१४ ब्रह्मणः परोक्षज्ञानस्य प्रमात्वविचारः ३७८ निर्गुणोपासनस्य विज्ञानसामी फलोद्गमे प्रतिबन्धविचारः।. ३८४ प्यविचारः। ४१६ मन्दबुद्धीनामुपासना विधीयते । ३९२ उपासनेऽधिकारिविचारः। ४१९ निर्गुणब्रह्नोपासनस्य साध्यत्वविचारः३९१ अपकोपासकनां गतिविचारः४२१ निर्गुणब्रह्मोपासनस्य परंपरया उपासनासामर्थ्यात् ज्ञानोत्पत्तिः ४२३ मोक्षसाधनत्वकथनम् ।। । ३९७ ओंकारोपासनस्य सगुणत्व. निर्गुणोपासनाप्रकारविचारः । ३९८ निर्गुणत्वकथनम् ४२७ ज्ञानोपासनयोर्भेदकथनम्। १०१ निरुक्तस्य पंडितर्थकथनम्। ४२७