पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
[चित्रदीप
पञ्चदशी

 विवेके सति द्वैतमिथ्यात्वं युक्त्यव युक्तिवादमात्रेण सिध्यतीति न भण्यतां नोच्यताम् । किं त्वचिन्त्यरचनात्वस्य मिथ्यात्वस्यानु तिरनुभवः स्खसाक्षिके स्वेनैव प्रकाशिता स्वयं भासमाना दृश्यते ॥२५२॥

 अचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणस्य चिदुपेऽतिव्याप्तिरित्याशं- क्याह, चिदिति ।

चिदत्यचिन्त्यरचना यदि तर्ह्यस्तु नो वयम् ।
चितिं सुचिन्त्यरचनां ब्रूमो नित्यत्वकारणात् ॥ २५३॥

 चिदप्यचिन्त्यरचनेति यद्युच्यते तर्ह्यस्तु, अङ्गीकुर्म एवेत्यर्थः। वयं चितिं सुचिन्त्यरचनां नो ब्रूमः । कुतः? नित्यत्वकारणात्, आत्मनः प्रागभावाभावात् । एवं च कारणस्य सदातनत्वे कार्यस्यापि तत्वापत्या तस्य रचनायाः सुचिन्यत्वा भावः ॥२५३ ॥

 तत्र हेतुसिद्धिप्रदर्शनव्याजेन मिथ्यात्वमन्यथयितुमाह, प्रागभाव इति ।

प्रागभावो नानुभूतश्चितेर्नित्या ततश्चितिः ।
हैतस्य प्रागभावस्तु चैतन्येनानुभूयते ॥ २५४ ॥

 तत्र चितेः प्रागभावो नानुभूतः । ततश्चितिर्नित्या । तस्याश्चितेः प्राग भावस्याननुभवात्प्रागभावप्रतियोगित्वं तथैव प्रध्यंसाभावस्याननुभवात् ध्यंसाप्रति योगित्वमपि सिद्ध्यतीति प्रागभावप्रध्वंसाप्रतियोगित्वरूपनित्यत्वं चितेस्सिद्धम् । तस्य रचनायां कारणत्वे रचना सुचिंत्या स्यात् । सादेः कार्यस्य कारणान्तरविर हितस्यानादेः कारणत्वं न घटते । अतो रचनायास्सुचिंन्त्यत्वं नोपपद्यते । तर्ह्य चिन्त्यरचनात्वरूपं मिथ्यात्वं चितेरायातीति चेतद्वारणाय प्रागभावप्रतियोगित्वे सतीति विशेषणं मिथ्यात्वलक्षणे देयम् । विशेषणस्य चितावभावान्नातिव्याप्तिरिति गूढाभिसंधि। चितेः प्रागभावोऽस्तीत्यत्र किंमानम्? अनुभव एव मानमिति चेत्किम् चिता उतान्येन ? चिदन्यस्य जडस्य अनुभविह्वत्वमनुपपन्नम् । तथा च चितैवानुभूयत इत्यभ्युपेयम् । सा चिदन्या स्वस्वरूप। वा ? नाद्यः अद्वैतनये चिदन्तराभावात् ? तत्स्वीकारेऽपि चित्प्रागभावस्य प्रतियोगिनमन्तरा ग्रहीतुमशक्य