पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६

पुटमेतत् सुपुष्टितम्

विषयसूचका ५४७ शक्तिकार्यस्वरूपनिरूपणम् ।। ५२७ नामरूपयोः काल्यनिकत्वकथनम् ५४५ वाचारंभणश्रुतेरर्थविचारः। ५२९ नामरूपयोवज्ञाफलकथनम् । ५४६ कारणस्य सत्यत्वविचारः । ५३१ ब्रह्माभ्यासस्वरूपविचारः ५४६ आरंभादिविवरणम् । ५३३ मायाशक्तेरनेकविकारो कारणांशस्यैव बोद्धव्यताकथनम्। ५३६ त्पादकत्वकथनम्। ५४७ सर्वविज्ञानश्रुतितात्पर्यकथनम्। ५३८ नामरूपयोरूपेक्षायां ब्रह्मज्ञानसिद्धिः ५४९ कार्यकारणस्वरूपनिरूपणम् ।। ५३९ नामरूपावगमनाय ब्रह्मव- आकाशस्वरूपविचारः। ५४१ गतिरावश्यकी । । ५५१ स्वरूपसुखलक्षणविचारः । ५४३ प्रकरणस्य फलकथनम् । ५५२ १४. विधानन्दप्रकरणम् ॥५५४-५६७ ॥ विद्यानन्दस्वरूपविचारः । ५५४ ज्ञानिनः कामावाप्तिविचारः ५५८ विद्यानन्दस्य चातुर्विध्यविचारः। ५५४ कृतकृत्यताविचारः । ५६१ ज्ञानिनः आमुष्मिकदुःखाभावकथनम् । ५५६ प्राप्तप्राप्यताविचारः । ५६६ १५. विषयानन्दप्रकरणम् ॥ ५६८-५७८ ॥ विषयानन्दस्य ब्रह्मानन्दस्य | शान्तासु मुखानुभवनिरूपणम् । ५७२ द्वारभूतत्वकथनम् । ५६८ | सच्चिदानन्दस्फुरणस्थलनिरूपणम् ५७३ मनोवृत्तीनां त्रैविध्यकथनम् ।। ५६८ | मायात्रितयस्य स्फुरणस्थलनिर्णयः ५७४ सर्ववृतिषु चिद्रूपप्रतिबिम्बनोक्तिः ५६९ मिश्रब्रहाध्यानप्रकारविचारः। ५७१ घोरमूढवृतृिषु मुखाभावनिरूपणम् ५७१ विद्यास्वरूपनिरूपणम्।। ५७६