पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२

पुटमेतत् सुपुष्टितम्
१६
[तत्त्वविवेक
पञ्चदशी

तस्य यो भोगोऽनुभवः, तस्य यदायतनं स्थानं शरीरजातं च, तयोर्जन्मने संजननार्थं वियदादिकं आकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति वक्ष्यमाणरीत्या पञ्चाम्भकं करोति । २६ ॥

 पञ्चीकरणरीतिं विवृणोति द्विधेति ।

द्विधा विधाय चेकैकं चतुर्धा प्रथमं पुनः
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ २७॥

 वियदादिपञ्चभूतानि द्विधा विधायेकैकं द्विधा द्विधा विभज्य, पुनः भागद्वयमध्ये प्रथमं भागं चतुर्धा चतुर्धा चतुर्धा विभज्य स्वस्वेतरद्वितीयांशैः स्वस्मात् स्वस्मादितरेषां चतुर्णां भूतानां “यो यो द्वितीय स्थूलो भागस्तेन तेन सह प्रथमं प्रथमांशानां चतुर्णाम् चतुर्णाम् मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्च पञ्चपञ्चात्मका" भवन्ति । अतः पञ्चीकरणानन्तरमेकैकस्मिन् भूते स्वस्वांशस्य अर्धभागतया,इतरेषां चतुणों भूतानां प्रत्यंकमष्टमांशानां चतुर्णो संकरणेनाऽर्धभागतया भावस्थितिर्बोध्यते ॥ २७ ॥

 पञ्चीकरणानन्तरं स्थूलशरीरोत्पत्तिं हिरण्यगर्भस्य तत्सृष्ट्यभिमानत्वे वैश्वानरसंज्ञां च वक्ति, तैरिति ।

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः ।
हिरण्यगर्भस्स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥ २८ ॥

 तैः पञ्चीकृतभूतैरण्डः ब्रह्माण्ड उत्पद्यते । तत्र ब्रह्माण्डे भुवनं चतुर्दशलोकाश्च समभवन् । तत्र भोग्यभोगाश्रयोद्भवो भोग्यान्यन्नादीनि भोगस्य आश्रयास्तत्तल्लोकोचितानि शरीराणि तेषामुद्भवः उत्पत्तिरभवत् । अस्मिन् स्थूले देहे हिरण्यगर्भः समष्ट्यभिमानी वैश्वानरस्तरत्संज्ञको भवेत् ॥ २८ ॥

 व्यष्ट्यभिमानिनां संज्ञां तद्विभागादिकं च दर्शयति तैजसा इति ।

तैजसा विश्वतां याता देवतिर्यङ्नरादयः ।
ते पराग्दर्शिनः प्रत्यक्तत्वबोधविवर्जिताः ॥ २९॥