पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६

पुटमेतत् सुपुष्टितम्
२०
[तत्वविवेक
पञ्चदशी

णत्वमिदमित्थमितिनिश्चायकस्य विज्ञानमयस्य कर्तुत्वं चावश्यमुपपद्येते । एवं चाहंकर्तेति वृत्तिज्ञानवेद्यं यद्वस्तु तद्विज्ञानमिति प्रतिपन्नम् । निश्चायकवस्तुज्ञानं निश्चेयवस्तुज्ञानमिति च अन्तःकरणस्य वृत्तिद्वयं समुपपद्यते । निश्चायकवस्तुज्ञान- महंकर्तेति ज्ञातारमेव विषयीकरोति । स च विज्ञानमयः । निश्चेयवस्तुज्ञानं तु ज्ञातुरन्यमिदंपदार्थं विषयीकरोति । पार्श्वतो निहितं कोष्टमनुसन्धेयमस्मिन्नर्थे ।

 नायमात्मा विज्ञानमयः आत्मैव सर्वव्यवहारप्रमाता कर्तेति न वक्तव्यम्, तस्य कर्तृत्वस्योपाधिधर्माध्यासेन प्राप्तत्वात् तत्त्वतः शुद्धबुद्धमुक्तस्वभावो निष्क्रियो निष्कलश्वात्मा । अविद्योपार्जितोपाधिधर्मारोपेण कर्तृत्वभोवतृत्वे तस्मिन्नवकल्प्येते । “ कर्ता शास्त्रार्धवत्त्वात्” (ब्र.सू. २. ३. ३३) “यथा च तक्षोभयथा” (ब्र. सू. २.३.४०) इत्यादि सूत्रबलात् । “तक्षेवायमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति " । न च कर्तृत्वमापादयति शास्त्रमात्मनः । किन्तु “ यजेत, जुहूया" दित्यादिविशेषविधिशास्त्रमादाय कर्तव्यविशेषमेवोपपाद- यतीति ॥ ३५ ॥

 अनन्तरमानन्दमयकोशस्वरूपमुच्यते, कारण इति ।

कारणे सत्त्वमानन्दमयो मोदादिवृत्तिभिः।
तत्तकोशैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥ ३६ ॥

 कारणे कारणशरीरभूतायामविशुद्धसत्त्वस्वरूपाविद्यायां यत्सत्त्वमविशुद्धसत्त्वमस्ति तन्मोदादिवृत्तिभिस्सहितं आनन्दमयस्तत्संज्ञिको जीवो भवेत् । ननु "अन्योऽन्तर आत्मा प्राणमयः " (तै. २. २) इत्यादिभिरन्नमयादिशब्दानां कोशपरत्वेन विवक्षितत्वात्कथं तेषां जीवबोधकत्वमित्यत आह तत्तदिति । तत्तत्कोशैस्त्वन्नमयप्राणमयादिकोशैस्तु तादात्म्यात्तत्तत्कोशस्वरूपाभिमानादात्मा तत्तन्मयस्तत्कोशस्वरूप इव भवेत् । ततत्स्वरूपेण व्यवह्रियत इति भावः ॥ ३६ ॥