पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७

पुटमेतत् सुपुष्टितम्
प्रकरणम्।
३१
कल्याणपीयूषव्याख्यासमेता

कालं समाहितोऽभूवमिति संस्मरणादनुमीयन्ते । यत्स्मर्यते तदनुभूतपूर्वमिति व्याप्तेः समाधौ ध्यातृध्यानध्थेयानां मध्ये आद्यद्व्यस्य हाने सति ध्येयं परं ब्रह्मैव- शिष्यते ; वशीकृतान्तःकरणस्य निरस्ताहंकर्तृताभिमानत्वात् , न, तथा सुषुप्तौ ॥५॥

 ननु समाधौ निरस्ताहंकर्तृत्वाभिमानत्वे सति वृत्तिपरम्परायां द्वितीयादि वृत्त्त्युत्पादकप्रयत्नासम्भवात्परम्परासिद्धिः कथमित्याशङ्कयाह वृत्तीनामिति ॥

वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि।।
अदृष्टासकृदभ्याससंस्कारसचिवाद्भवेत् ॥ ५७ ॥

 वृत्तीनां परिशिष्टात्मध्यंयैकगोचराणामनुवृत्तिस्तु तस्याः परम्परा प्रथमादपि प्रयत्नात्समाधेः प्राक्कालिकादप्यदृष्टासकृदभ्यासंसस्कारसचिवात् । अदृष्टं अधर्मासंस्पृष्टः पुण्यविशेषः ; असकृदभ्याससंस्कारः पुनःपुनस्समाध्यभ्यासेन जनितो यस्संस्कारो भावनाख्य ; तौ सचिवौ सहकारिकरणो यस्य तादृशात्प्रथमात्प्रयत्नादपि भवेत् । समाधौ वृत्तिपरम्पराघटकद्वितीयादिवृत्तयो न प्रयत्नान्तरमपेक्षन्ते किन्त्वदृष्टादिसहकृत्प्रथमवृत्त्युत्पादकप्रयत्नादेव । जायन्त इति भावः ॥ ५७ ॥

 अमुमेवार्थमर्जुनाय श्रीकृष्णभगवानुपदिदेशेति गीतावाक्य मत्र स्मारयति यथेति ॥

यथा दीपो निवातस्थ इत्यादिभिरनेकथा ।
भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥ ५८ ॥

 स्पष्टोऽयमर्थ अनेकधा गीतायां ६-११ श्लोकमारभ्य ६-२९ श्लोक पर्यन्तं योगलक्षणविवरणप्रकरणे ॥ ५८ ॥

 नन्वनादौ संसारे वर्तमानस्य धर्माधर्मजनकोभयविधकर्मणां सञ्चिताना- मनुस्यूतत्वेन वृत्तिपरम्परासाधनभूतस्यैकस्य प्रयत्नस्य अधर्मासंस्पृष्टधर्मसचिवत्वं कथं घटते ? धर्मेण सह सञ्चितकर्मजनिताधर्मस्याप्यनुवर्तमानत्वादिस्याशङ्काया- माह, अनादाविति ।

अनादाविह संसारे सञ्चिताः कर्मकोटयः ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९ ॥