पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८

पुटमेतत् सुपुष्टितम्
३२
[तत्त्वविवेक
पञ्चदशी

 अनादावादिविधुरे इह संसारे सञ्चिताः कर्मकोटयः असंख्येयाः पूर्वजन्मार्जिताः भाविफलदाः कर्मणां कोटय अनेन समाधिना विलयं यान्ति निर्मूला भवन्ति । "क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" (मुं. २.२. ८.) इति श्रुतेः । ननु कर्मणः फलदानं विना क्षयस्यासम्भवः । "नाभुक्तं कर्म क्षीयते ; इत्यादिवचनादिति चेन्न । कर्मक्षयनिषेधस्य प्रारब्धकर्ममात्रविषयत्वात् । अन्यथा प्रायश्चित्तविधीनां वैयर्थ्यमेव प्रसज्येत । तत आगामिसञ्चितानां क्षयस्तु प्रायश्चित्तादिना कर्तृत्वाभिमानपरित्यागेन वा सुसम्पाद एव। अतएव" 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" इति सङ्गच्छते । एवं सति किमायातमित्यत आह, शुद्ध इति । शुद्धो धर्मः अविद्यानाशकमोक्षसाधनभूतो विवर्धते ॥ ५९ ॥

 समाधि प्रस्तौति, धर्मेति ।

धर्ममेघमिमं प्राहुस्समाधिं योगवित्तमाः।
वर्षत्येष यतो धर्मामृतधारास्सहस्रशः ॥ ६० ॥

 योगवित्तमाः योगः परं ब्रह्म तत्सम्यक् विदन्तीति तथोक्ताः ब्रह्मविद्वरिष्ठा इमं समाधिं धर्ममेघं धर्मान् मेहति वर्षति धर्मविवर्धको भवतीति प्राहुः। यत एष समाधिस्सहस्रशोऽनेकधा धर्मामृतधाराः धर्म एवामृतं तस्य धाराः वर्षति ॥ ६० ॥

 समाधेः परमं प्रयोजनं द्वाभ्यामाह, अमुनेति ॥

अमुना वासनाजाले निश्शेषं प्रविलापिते ।
समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये ॥ ६१॥
वाक्यमप्रतिबुद्धं सत् प्राक्परोक्षाऽवभासिते ।
करामलकवद्भोधमपरोक्षं प्रसूयते ।

 अमुना समाधिना पुण्यपापाख्ये सुकृतदुष्कृतात्मके कर्मसञ्जये पूर्वजन्मोपार्जिते समूलोन्मूलितो मूलेन सहोन्मूलिने निश्शेषं वासनाजाले दीर्घकालाभ्यस्वकर्मणां संस्कारसमूहे प्रविलापिते समग्रं क्षीणे सति प्रागितः पूर्वं परोक्षाव