पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०

पुटमेतत् सुपुष्टितम्
३४
[तत्त्वविवेक:
पञ्चदशी

 जिज्ञासुर्नरः इत्थमुक्तरीत्या तत्त्वविवेकं विधाय अन्वयव्यतिरेकाभ्यामात्मानं पञ्चकोशेभ्यो विभज्य श्रवणमनननिदिध्यासनैस्तत्त्वमस्यादिवाक्यार्थं समाधौ साक्षात्कृत्य विधिवत् ध्यातृध्यानपरित्यागेन ध्येयैकगोचरे समाधौ मनस्समाधाय निवातदीपवच्चित्तं संस्थाप्य विगळितसंसृतिबन्धोऽपाकृतसंसारपाशः परं निरतिशयानन्दरूपमुत्कृष्टं पदं ब्रह्म न चिरादनुक्षणमेव प्राप्नोति । ‘ब्रह्मविदाप्नोति पर ’ मिति श्रुतेः । (तै. २. १) ॥ ६५ ॥



इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमादेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं तत्त्वविवे

कस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति तत्त्वविवेकप्रकरणम् ।