पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६४

पुटमेतत् सुपुष्टितम्
३८
[महाभूतविवेक
पञ्चदशी

 श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमितीन्द्रियपञ्चकं कर्णादिगोळकस्थं श्रोत्रादिसूक्ष्मेंद्रियाणि कर्णादिगोळकेषु निक्षिप्तानि, एतत्पञ्चकं क्रमात् शब्दादिग्राहकं शब्दादिज्ञानजनकम् । इन्द्रियसद्भावे मानं कार्यलिङ्गकानुमानमित्याह सौक्ष्म्यादिति, सौक्ष्म्यात् सूक्ष्मस्वभावत इन्द्रियावेद्यत्वात्कार्यानुमेयं तत्तदिन्द्रिय जन्यश्रावणप्रत्यक्षादिकार्येणानुमेयम् कर्णादिगोळकेषु विद्यमानेष्वपीन्द्रियेषु तद्गत सामर्थ्यप्रतिबन्धेन बधिरादयश्रवणादिषु न प्रभवन्ति तेषां । व्यापारे स्वभावमाह प्राय इति । प्रायस्तदिन्द्रियपञ्चकं बहिर्मुखं तद्विषयीभूतेषु बाह्यवस्तुषु धावेद्रच्छेत्। “पराञ्चि खानि व्यतृणत्स्वयम्भू” (कठ. २.४.१.) रितिश्रुतेरित्यर्थः । कादाचि त्कत्वेनेन्द्रियाणामन्तर्मुखताऽपि प्रायश्शब्देन सूच्यते ॥ ६, ७ ॥

 एवं सूचितं प्रायश्शब्दार्थे प्रपञ्चयति ।

कदाचित्पिहिते कर्णे श्रूयते शब्द आन्तरः ।
प्राणवायौ जाठराग्नौ...  

 कदाचिदङ्गुळ्यादिना कर्णे कर्णगोळके पिहिते सति आन्तर२शब्दः प्राणवायौ जाठराग्नौ वर्तमानश्श्रूयते । तयोरान्तरत्वेन श्रोत्रस्यान्तर्मुखत्वमन्तरा न घटत इति तात्पर्यम् ।

...  ...जलपानेऽन्नभक्षणे ॥ ८ ॥ ।
व्यज्यन्तेह्यान्तरास्पर्शा मीलने चान्तरं तमः ।
उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः ॥ ९॥

 जलपानेऽन्नभक्षणे आन्तरास्पर्शास्वगिन्द्रियविषया व्यज्यन्ते अनुभूयन्ते । तथैव चक्षुर्मीलने चान्तरं तमो व्यज्यते । उद्गारे भुक्तस्यापक्वस्योर्ध्वप्रसरणे रसगन्धौ जिह्माघ्राणविषयौ व्यज्येते । इत्येवमक्षाणामिन्द्रियाणामान्तरग्रह आन्तरस्य विषयस्य ग्रहणम् अक्षाणामिति कर्तरि षष्ठी ॥ ९ ॥

 ज्ञानेन्द्रियपञ्चकस्य व्यापारविवरणानन्तरं कर्मेन्द्रिकपञ्चकव्यापारं विवृणोति पञ्चेति ।