पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
४५
कल्याणपीयूषव्याख्यासमेता

 यथा अखंडजलेऽब्धौ मग्नस्याक्षाणि इन्द्रियाणि विह्वलानि भयाविष्टान्य तोऽतीव चञ्चलानि भवन्ति, तथास्य वैनाशिकस्य धीर्बुद्धिरखंडैकरसं श्रुत्वा नेति नेतीतिश्रुत्या सर्वबुद्धिगोचरव्यावर्तकत्वेन सन्मात्रतया बोध्यमानं सच्चिदानन्दस्वरूपं परं ब्रह्म श्रुत्वा निष्प्रचारा प्रचाररहिताऽनवगाहमाना सती अखंडैकरसाद्वस्तुनो बिभेति भयमाप्नोति। अज्ञानमुषितोपनिषदर्थज्योत्स्नानां निजशेमुषीभयकारणमेवेति भावः॥२७॥
 उक्तविहृलतायां कैमुतिकन्यायेनाचार्यसम्मतिमाह,गौडाचार्येति।

गौडाचार्या निर्विकल्पे समाधावन्ययोगिनाम्।
साकारब्रह्मनिष्ठानाम्रत्यन्तं भयमूचिरे ॥२८॥

 निर्विकल्पे ज्ञातृज्ञेयादिविभागशून्ये समाधौ यत्र ध्येयैकगोचरं निवातदीपवञ्चितं भवति तत्र साकारब्रह्मनिष्ठानां सगुणब्रह्मोपासकानां ध्यातृध्यानध्येयभेदे सत्यत्वधियामन्ययोगिनामत्यन्तं भयं गौडाचार्या ऊचिरे साकारनिष्ठानामुपासकानां निर्गुणब्रह्मविषये भयकारणं चेत् किमंग पुनश्चञ्चलचित्तानां स्वाभीष्टभिनिविष्टानां सौगतानामिति भावः ॥२८॥

 आचार्यवाक्यं पठति, अस्पर्शेति ।

अस्पर्शयोगो नामैष दुर्दर्शस्सर्वयोगिभिः ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥२९॥

 अस्पर्शयोगो निर्विकल्पस्समाधिः नामेति प्रसिद्धौ एष स्वानुभवगोचरः। सर्वयोगिभिस्सगुणोपासकैर्दुर्दर्शो दुःखेन द्रष्टुं शक्यो दुष्प्रापः । तत्र कारणमाह । हि यस्मात्कारणादेतेऽन्ययोगिनः अभये भयं न विद्यते यस्मिन् तस्मिन् निर्विकल्पसमाधौ भयदर्शिनः भयं पश्यन्तीति तथाभूता भक्न्ति। तस्मात् योगिनो बिभ्यति ॥ २९ ॥

 श्रीशङ्करभगवत्पादसम्मतिमप्याह, भगवदिति ।