पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
४७
कल्याणपीयूषव्याख्यासमेता ।

तदुभयं सत्तासम्बन्धस्तादात्म्यं वा शून्यस्य तु न युक्तं न युज्यते । कुतः?व्याहतत्वतः माता मे बन्थ्येतिवत् प्राधान्येन वक्तव्यांशविघटकपदार्थघटितार्थबोधकत्वात् । शून्यमासीदित्यत्र सन् घटः सन् पटः इतिवत् सच्छून्यमिति वक्तव्ये केन सम्बन्धेन सता शून्यं सम्बध्यते । घटपटयोरिव संयोगसम्बन्धेन गुणगुणिनोरिव तादात्म्यसम्बन्धेन वा ? शून्यस्य रूपाभावात्संयोगसम्बन्धाभावः । भावाभावयोस्संगोगस्य दुर्घटत्वात् । अतएव तादात्म्यसम्बन्धोऽपि नो घटते । एवं शून्यमासीदिति वाक्याभास एव । अत एतेषामेष घोषो विषमघोष एवेति भावः । तत्र दृष्टान्तमाह नेति। सूर्यस्तमसा न युक्तो न युज्यते तमःप्रकाशयोरस्यन्तविरुद्धस्वभावात् असौ सूर्यस्तमोमयस्तमस्स्वरूपोऽपि न तथैव सच्छून्ययोभावाभावरूपयो र्विरोधित्वात्कथं शून्यमासीदिति वक्तुं शक्यते वद ब्रूहीति प्रश्नः न हि शक्यते वक्तुमिति भावः । ३२, ३३ ॥

 ननु युष्मन्मते सदूस्तुनि वियदादेर्नामरूपेऽविरोधितया कल्पेते । तथैव शून्यस्यापि स्यादिति शून्यवादी प्रतिवदतीति गृहीत्वा समाधत्ते वियदिति ।

वियदादेर्नामरूपे मायया सुविकल्पिते ।
शून्यस्य नामरूपे च तथा चेज्जीव्यतां चिरम् ॥ ३४॥

 यथाऽस्मन्मते वियदादेः प्रथमजत्वाद्वियतो ग्रहणं, नाम इति आकाश इति शब्दः रूपं च नामरूपे मायया सुविकल्पिते सम्यगारोपिते शून्यस्यापि नामरूपे तथा मायया कल्पिते स्यातामिति वदसि चेच्चिरं जीव्यतां दीर्घायुष्मान् भव । बालस्वां मन्दमतिरित्युपालम्भकं वचः । अस्मन्मते वियदादिनामरूपे मायया सति परिकल्पिते तत्त्वतो न विद्येते वाचारम्भणमात्रत्वात् । तथा शून्यस्यापि नामरूपे कल्पित इति वदसि चेत् स्वाभ्युपगमविरोधो वेदान्तमत प्रवेशापतिश्च स्यातामित्युपालम्भः ॥ ३४ ॥

 यद्येवं सर्वत्र नामरूपे सामान्यतः कल्पिते तर्हि सतोऽपि नामरूपे कल्पिते स्यातामित्यत आह सत इति ।