पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७४

पुटमेतत् सुपुष्टितम्
४८
[महाभूतविवेक
पञ्चदशी

सतोऽपि नामरूपे द्वे कल्पिते चेत्तदा वद।
कुत्रेति निरधिष्ठानो न भ्रमः क्वचिदीक्ष्यते ॥ ३५ ॥

 नामरूपे द्वे सतोऽपि कल्पिते स्वातामिति चेत्तदा सतो नामरूपे कुत्र कस्मिन्नधिष्ठाने कल्प्येते तद्वद। कुतोऽयं प्रश्नः ? निरधिष्ठानः आधारविरहितो भ्रमः क्वचिदपि नेंक्ष्यते । अत्रायमभिसन्धिः। सृष्टेः प्रागत्यन्ताभावरूपं शून्यमेवासीत् । तस्मिन् सतो नामरूपयोः कल्पितत्वाद्भममात्रमेवेति वैनाशिकानामाशयः । एवमत्यन्ताभावे निरधिष्ठाने सतो नामरूपयोः कल्पनाया असम्भव इति सिद्धान्ती प्रतिवदति । सतोः रज्जुशुक्तयोस्सर्परजतभ्रान्तिरुदेति अन्यस्मिन्विद्य- मानेऽन्यस्य नामरूपे तस्मिन्नारोप्येते सतो नामरूपे कस्मिन् कल्प्येते ? सति असति आहोस्विजगति वा ? नाद्यः । स्वस्मिन् स्वनामरूपकल्पनाया असम्भवात् । न हि सर्पे सर्पस्य नामरूपे आरोप्येते । न द्वितीयः । असतो निरात्मकत्वान्न तस्याधिष्ठानत्वयोग्यता । न तृतीयः । सदेवेत्यादिना कारणस्य कार्यनियतपूर्ववृत्तित्वाद्युपपत्तिभिश्च सतो नामरूपकल्पनाधिष्ठानात्मकत्वेनाभिमतस्य जगतस्वपूर्वासिद्धत्वात्॥३५॥

 ननु सिद्धान्तिमताभ्युपगमेऽपि सदासीदित्येकार्थबोधकस्य शब्दद्वयस्य पुनरुक्तिदोषापत्तिस्स्यादिति पूर्वपक्षमनूद्य समाधत्ते, सदिति ।

सदासीदिति शब्दार्थभेदे वैगुण्यमापतेत् ।
अभेदे पुनरुक्तिस्स्यान्मैवं लोके तथेक्षणात् ॥ ३६ ॥

 सदासीदिति भिन्नशब्दयोर्भिन्नार्थकत्वमाहोस्विदेकार्थकत्वं वा स्यात् । आद्ये शब्दार्थभेदे सदासीदिति शब्दयोरर्थे विलक्षणे सति वैगुण्यं अद्वैतसिद्धान्तविरोध आपतेत् । तन्मते सत्पदार्थद्वयानंगीकारात् । द्वितीयेऽभेदें पुनरुक्तिस्स्यात् पर्यायाणां सह प्रयोगाभावात् इति चेदेवं मा बृहि । लोके तथा प्रयोगानामीक्षणाद्दर्शनात् ॥ ३६ ॥

 तादृक्प्रयोंगमुदाहरति कर्तव्यमिति ।