पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७६

पुटमेतत् सुपुष्टितम्
५०
[महाभूतविवेक
पञ्चदशी

तदा स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥४०॥

 तदाऽद्वैते वस्तुनि सति स्तिमितगम्भीरं स्तिभितं निश्चलं च गम्भोरं मनसापि विषयीकर्तुमशक्यं । न तेजो न तमः तेजस्तमोभ्यां भिन्नं ततं सर्वव्यापि अनाख्यमाख्यातुमशक्यं वर्णनातीतं । अनभिव्यक्तमिन्द्रयागोचरं सञ्चोद्येतरत् किंचिदनिर्वचनीयं वस्त्ववशिष्यते ।। ४० ॥

नैय्यायिकमतनिरासः ।

 एवं वैनाशिकपूर्वपक्षमपसार्थ नैयायिकपूर्वपक्षगुत्थापयति, नन्विति ।

ननु भूम्यादिकं माभूत्परमाण्वन्तनाशतः ।
कथं ते वियतोऽसत्त्वं बुद्धिमारोहतीति चेत् ॥ ४१ ॥

 नन्विति प्रश्ने । भूम्यादिकमादिशब्देनाप्तेजोवायवो गृह्यन्ते । परमाण्वन्तनाशतः परमाणव एवान्तश्चरमादयवः नित्यत्वेन कारणत्वेन च येषां भूम्यादिचतुष्टयकार्याणां ते परमाण्वन्ता:। तेषां दूयणुकादिमहापृथिव्याद्यन्तानां चतुर्विधभूतानामनित्यत्वान्नाशः तस्मात् मा भूत्, सत्यं न स्यात् । किन्तु वियतो नित्यस्याकाशस्यासत्त्वं अभावस्ते बुद्धिं कथमारोहतीति चेत् । आकाशस्य नित्यत्वमितरभूतानामनित्यत्वं च न्यायनयेऽङ्गीक्रियत इति बोध्यम् ॥ ४१ ॥

 सिद्धान्ती प्रतिबंद्या प्रतिवदति, अत्यन्तमिति ।

अत्यन्तं निर्जगदूव्योम यथा ते बुद्धिमाश्रितम् ।
तथैव सन्निराकाशं कुतो नाश्रयते मतिम् ॥ ४२ ॥

 यथा अत्यन्तं निर्जगंद्व्योम अपास्तभूम्यादिचतुष्टयात्मकं व्योम ते बुद्धिमाश्रितं, यथा भूम्यादिचतुष्टयमपास्य केवलाकाशमात्रमनुमानप्रमाणैकबलाच्चिन्तयसि तथैव निराकाशमत्काशविरहितं केवलसन्मात्रमेव कुतस्तत्र मतिं नाश्रयते ? यथा नैय्यायिकोऽनुमानमात्रावष्टम्भाद्भूम्यादिकं निराकरोति न तावन्मात्रावष्टम्भादेवा