पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
५५
कल्याणपीयूषव्याख्यासमेता

 द्वितीयं विकल्पं शक्तेः पार्धक्यरूपं वारयति, शक्तेरिति।

शक्याधिक्ये जीवितं चेद्वर्धते तत्र वृद्धिकृत् ।
न शक्तिः किं तु तत्कार्यं युद्धकृष्यादिकं तथा ॥५२॥

 शक्त्याधिक्ये सति जीवितं जीवनं वर्धते । अतश्चैत्रात्तच्छक्तिरतिरिक्तेति वदसि चेन्न । तत्र वृद्धिकृत् शक्तिर्न । न शक्तिः कार्यं वृद्धिरित्यर्थः। तर्हि किं तत्कार्यमित्यत आह । किं त्विति ! किं तु तत्कार्यं युद्धकृष्यादिकम् ॥ ५२ ॥

 एवं सतः शक्त्या सद्वितीयत्वं निराकृत्य तत्कार्याभावेन तेनापि सद्वितीयत्वं कैमुतिकन्यायेन निराकरोति, सर्वथेति ।

सर्वथा शक्तिमात्रस्य न पृथग्गणना क्वचित् ।
शक्तिकार्यं तु नैवास्ति द्वितीयं शम्क्यते कथम् ॥ ५३ ॥

 सर्वथा शक्तिमात्रस्य कचिदपि पृथग्गणना प्रत्येकव्यवहारो न विद्यते। शक्तिसद्वितीयत्वाभावेऽपि शक्तिकार्यसद्वितीयत्वं स्यादित्यत आह।शक्तीति । शक्तिकार्यं तु मायाया कार्यभूतं नामरूपादिकमैद्रजालिककार्यवन्नैवास्ति । एवेति निश्चयार्धे । एवं सति द्वितीयं वस्तु कथं शंक्यते अनुमीयते । वंध्यापुत्रायमाणेन शक्तिकार्येणापि सत सद्वितीयत्वमनुमातुं न शक्यत इति भावः ॥ ५३ ॥

मायायाःब्रह्मण एकदेशवृत्तित्वकथनम् ।

 ननु मायाशाक्तिः सद्वस्त्वधिष्ठाना स्याद्यदि । तर्हि तस्याः कृत्र्स्त्र ब्रह्मवृत्तित्वमाहोस्विदेकदेशभाक्त्वम् । आद्ये मुक्तप्राप्यं ब्रह्मा न स्यात् । द्वितीये सांशत्वापत्तिः। इत्याकारिकां मंदधियां शंकां निराकर्तुं तद्बुद्ध्यनुरूपामेव भाषामाश्रित्रैकदेशभाक्त्वमङ्गीकरोति, नेति ।

न कृत्स्नब्रह्मावृत्तिः सा शक्तिः क्रिंत्वेकदेशभाक् ।
घटशक्तिर्यथा भूमौ स्निग्धमृद्येव वर्तते ॥ ५४॥