पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८६

पुटमेतत् सुपुष्टितम्
६०
[महाभूतविवेक
पञ्चदशी

 धर्मवत्तो वियतः सद्वस्तुनि विवेचनारीतिमाह, एवमिति ।

एवं श्रुतिविचारात् प्राग्यथा यद्वस्तु भासते ।
विचारेण विपर्येति ततस्तच्चिन्त्यतां वियत् ॥ ६६ ॥

 एवमुक्तप्रकारेण यद्वस्तु श्रुतिविचारात् प्राक् श्रुत्यर्थविचारात्पूर्वं यथा भासते आकाश आसीदित्याकाशनिष्ठसत्त्वधर्मकतया ज्ञायो तद्वस्तु विचारेण श्रुतेरर्थविचारेण विपर्येति वैपरीत्वेन भासो। न चाकाशधर्मः सत्ता किंतु सदेव मायाकल्पितभ्रमेण वियन्नाम्ना प्रतीयत इति ज्ञायते ततस्तद्वियच्चिन्त्यतां वियतः कार्यत्वं विचार्यताम् । अत्र वियच्छव्देन वियदादि सर्वं सृष्टिजातं गृह्यते॥ । ६६ ।।

 निरुक्तां विवेचनारीतिं विवृणोति, भिन्न इति ।

भिन्ने वियत्सती शब्दभेदाद्बुद्धेश्च भेदतः ।
वाय्वादिष्वनुवृत्तं सन्नतु व्योमेति भेदधी: ॥ ६७ ॥

 वियत्सती वियच्च सच्च आकाशपद्वस्तुनी भिन्ने । कुतः ? शब्दभेदात् । सत् वियतो भिन्नम् । वियदवाचकशब्दप्रतिपाद्यत्वात् । एवं वियत्सतो भिन्नम् ।सच्छब्दाप्रतिपाद्यत्वात्। इत्यनुमानद्वयमस्मिन् वाक्ये सूचितम् । भिन्ने वियत्सती बुद्धेश्च भेदतः। सत् वियद्भिन्नम् । वियद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । एवं वियत्सतो भिन्नम् । सद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । इत्यनुमानद्वयमनेन सूचितम् । बुद्धिभेदं विशदयति वाय्विति । सत् वाय्वादिपु सन् वायुः सत्तेज इत्यनुवृत्तम् । व्योम तु न तथाऽनुवृत्तम् । इति इत्याकारकं ज्ञानं भेदधीः ॥ ६७ ॥

 आकाशसत्तेति प्रातीतिकं धर्मिधर्मभावं विहाय सतो धर्म आकाश इति पूवोंक्त सिद्धान्तं युक्त्या साधयति, सदिति ।

सद्वस्त्वधिकवृत्तित्वाद्धर्मि व्योम्नस्तु धर्मता ।
धिया सतः पृथक्कारे ब्रूहि व्योम क्रिमात्मृकं ! ६८ ॥