पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९३

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

 अत्र वायोर्मिथ्यात्वनिरूपणे नेिस्तत्त्वंरूपतां तत्त्वेतरस्वरूपता,मायात्वस्य मिथ्यात्वस्य प्रयोजिका । सा निस्तत्त्वरूपता व्यक्ताव्यक्तत्वभेदिनो: विभिन्नयो: शक्तिकार्ययोरिन्द्रियागोचरायाः शक्तेस्तद्गोचरस्य कार्यस्य च तुल्यैव सम्मता।मायाया इन्द्रियगोचरत्वे न तत्कार्यस्येन्द्रियगोचरत्वेन च भेदे विद्यमानेऽप्युभयोर्निस्तत्त्वरूपता समानैव । मिथ्यात्वप्रयोजिकायाः निस्तत्वरूपंताया उभयोः सत्वेनोभयोरपि मिथ्यात्वमसत्यत्वमबाधितमेव ॥ ८४ ॥

 मायाकार्ययोरवान्तरछेदप्रसंगोऽत्राप्रस्तुत इत्याह, सदिति।

सदसत्वविवेकस्य प्रस्तुतत्वात्स चिन्त्यताम् ।
असतोऽवान्तरभेद आस्तां तच्चिन्तयात्र किम् ॥ ८५॥

 सदसत्वविवेकस्य सतोऽसतश्चं विवेचनस्य प्रस्तुतत्वात् संप्रति विचार विषयत्वात् स चिन्त्यताम् । असतः सद्भिन्नस्य मायातत्कार्यरूपस्यावान्तरभेदोऽन्तर्भेद आस्तां नाम । अत्र सदसद्विवेचनप्रकरणे भेदविवेचनस्याप्रस्तुततया तच्चिन्तया अवान्तरभेदस्य च्चिन्तया किं प्रजोजनं ? न किमपीत्यर्थः ॥ ८५ ॥

 एवं रूपविवेचनाफलमाह, सदिति ।

सद्वस्तु ब्रह्म शिष्टोंशो वायुर्मिथ्या यथा वियत् ।
वासयित्वा चिरं वायोर्मिथ्यात्वं मरुतं त्यजेत् ॥ ८६ ॥

 सन् वायुरित्यत्र सद्वस्तु ब्रह्म शिष्टोंशो वायुः मिथ्या। स्पष्टमन्यत्॥६॥

अग्नेर्मिथ्यात्वविचारः।

 वायुविवेचनानन्तरमाग्निविवेचनाप्रकारमाह, चिन्तयेदिति।

चिन्तयेद्वह्निमप्येवं मरुतो न्यूनवर्तिनम् ।
ब्रह्माण्डावरणेष्वेषां न्यूनाधिकविचारणा ॥ ८७ ॥

 मरुतो न्यूनवर्तिनमेकदेशवर्तिनं वह्निमप्येवं धर्मरूपतया चिन्तयेत् । एषा न्यूनाधिकविचारणा ब्रह्मण्डावरणेषु ब्रह्मणोत्पादितस्याण्डाकारस्य भुवनकोष्ठस्य वा आवरणेषु भूम्यादिष्वेवं कर्तव्येति शेषः ॥ ८७ ॥