पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
६९
कल्याणपीयूषव्याख्यासमेता

अपां मिथ्यात्वविचारः ।

 अथापां तत्त्वं दर्शयति, सत इति ।

सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते।
आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥ ९१ ॥

 स्पष्टोऽर्थः ॥ ९१ ॥

 अप्स्वपि कारणधर्मान्निजधर्ममपि दर्शयति,सन्तीति।

सन्त्यापोऽमूः शून्यतत्त्वा: सशब्दम्स्पर्शसंयुताः।
रूपवत्योऽन्यधर्मानुवृत्त्या स्वीयो रसो गुणः ॥ ९२ ॥

 अन्यधर्मानुवृत्त्या सदाकाशादीनामन्येषां सत्ता निस्तत्वादिधर्माणामनुवृत्या अमूरापः सन्तीति सद्धर्मः। शुन्यतत्त्वा निस्तत्त्वा इति मायाधर्मः । सशब्दस्पर्शसंयुताः शब्देनाकाशादनुवृत्तेन सह सामानाधिकरण्येन वर्तत इति सशब्दः ।स चासौ स्पर्शश्च तथाभूतः वायोरनुगतेन संयुता युक्ताः। एतेनाकाशवायुधर्मावुक्तौ । रूपवत्यः रूपं तेजोगुण आसामस्तीति रूपवत्यः । स्वीयो गुणो रसो । जिह्वाविषयो भवति ॥ ९२ ॥

 पृथिवीविवेचनारीतिमाह, सत इति ।

सतो विवेचितास्वप्सु तन्मिथ्यात्वेन वासिते ।
भूमिर्दशांशतो न्यूना कल्पिताप्स्विति चिन्तयेत् ॥ ९३॥

 स्पष्टोऽर्थः । कल्पिता अप्स्विति छेदः ॥ ९३ ॥

पृथिव्या मिथ्यात्वविचारः ।

 भूमेः कारणधर्मान्निजधर्म चाह, अस्तीति ।

अस्ति भूस्तत्त्वशून्याऽस्यां शब्दस्पर्शौं सरूपकौ।
रसश्च परतो गन्धो नैज; सत्ता विविच्यताम् ॥ ९४ ॥