पृष्ठम्:वेदान्तसारः.djvu/३२५

पुटमेतत् सुपुष्टितम्
१]
२८७
तृर्तीयाध्याये तृतीयः पादः

1अथर्ववेदे 'तेषामेवैतां ब्रह्मविद्यां वदेत ?' इतेि शिरोव्रतवतां नियमः शिरोव्रतस्य स्वाध्यायाङ्गवेन, 'नैतदचीर्णव्रतोधीयीत' इति तस्याध्ययनसंबन्घावगमात्; 2समाचाराख्यग्रन्थे' 3इदमपि वेदव्रतेन व्याख्यातम्' इतेि वेदव्रतत्वावगमाच्च । 'ब्रह्मविद्याम्' इत्यत्र ब्रह्मशब्दो वेदवेिषयः । यथा सवहोमास्तेषामेव, तथा 4शिरोव्रतमपीतिं तन्न विद्या-भेदलिङ्गम् |

दर्शयति च ॥ ४ ॥

श्रुतिरेव विधैक्यं दर्शयति । छान्दोग्ये दहरविद्योक्तं गुणाष्ठकं तैत्तिरीयके केवलं 'तस्मिन्यदन्तः' इति वदति |

The compulsory rule as regards those, who resort to S'irovrata (i.e., vow of the head) has been given in the Atharva-Veda thus-' To him alone the knowledge of the Brahman must be revealed'. That S'irovrata forms a part of the mode of the study of the Vedas, is revealed by the scriptural text that connects it with the study of the Vedas, 'This should not be studied by one, who has broken the vow'. In the work called, Samacara it has been stated thus- 'This has been commented upon by the Vedavrata ' (i.e., the vow of the study of Vedas). The word, Brahman, used in the expression Brahmavidya, refers to the Vedas. S'irovrata belongs to them only (Atharvanikas,) just as the Savahoma. Hence there is nothing to indicate that they are different Vidyas.

4. Darsayatica

And the scriptures reveal thus.


1 आथर्वण् Pr. 2 समाचाराख्ये A 1,M 2, 3इदमपि omitted M3 4 शिरोव्रतमिति A1 Pr