पृष्ठम्:वेदान्तसारः.djvu/४७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
वेदान्तसारः

तद्वैतत्पश्यन्, ५६ बृ. उ. १-२-१०.
तद्य इत्थं विदुः, २४८ छान्दो. उ. ५-१०-१.
तद्रह्म, ४१० तै. उ. १-२-११.
तदूपप्रत्यये चैका,३६७ वि.पु. ६-७ ९१.
तद्विष्णोः परमं, ६८, ११९ तै. सं. १-३-६.
तदक्षरे परमे, ६८, ९३ तै. उ. २-१-१.
तदण्डमभवत्, २३२ मनु. १-९.
तदनुप्रविश्य, ५८ तै. उ. १-२-६.
तदसदेव सन्मनः, १५१ तै. ब्र. २.२-८.
तदात्मानं स्वयमकुरुत, १३५ तै. उ. १-२-७-१ .
तदा विद्वान् पुण्यपापे, ८३ मु. उ. ३-१-३.
तदुपर्यपि, ३९७ ब्र. सू. १-३-२६.
तदेव वीर्यवत्तरं, ३६४ छान्दो. उ. १-१-१०.
तदैक्षत बहु स्याम्, २१, २५, १३४, १९८ छान्दो. उ. ६-२-३.
तपसा चीयते ब्रह्म, १९३ मु. उ. १-९.
तपसा ब्रह्मचर्येण, ३५६ प्रश्न. उ. १-१०.
तमीश्वराणां परमं, २६६ श्वे. उ. ६७.
तमेवं विद्वान्, ५५, तै. आ.३-१२-७.
तमेवं विदित्वा, २८० श्वे. उ.३-८.
तमेतं वेदानुवचनेन, ३७५, ३५४ बृ. उ. ४-४.२२.
तमेवैकं जानथ, ८२ मु. उ. २-२-५.
तमोंकारेणैव, ९१ प्रश्न. उ. ५-७.
तयोरन्यः पिप्पलं १५, ८५ मु. उ. ३-१-१.
तस्माचौत्ररथः, ११० श. ब्रा. २-५-३-११.
तस्माच्छूद्रसमीपे, १११.
तस्माद्ब्राह्मणः, ३५३, ३६१ बृ. उ.३-५-१.
तस्माद्वा एतस्मात्,३२,३४,३६,३७,३८, ४१२ तै.उ.१-२-१-१.