पृष्ठम्:वेदान्तसारः.djvu/४७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३९
उदाहृतप्रमाणावाक्यांनामनुक्रमः

धूत्वा शरीरम् , ११४ छान्दो.. उ. ८-१३-१.
ध्यायतीव पृथिवी, ३७१ छान्दो. उ. ७-६-१.


न कर्म लिप्यते नरे, ३४४ ई. उ. २.
न कम विभागादिति चेन्न, १३७ ब्र. सू. २-१-३५.
न चक्षुषा गृह्यते, ४३ मु. उ. ३ १:८.
न जायते म्रियते, ६७, १९२, २५२ कठ. उ०. १-२-१३.
न तत्र सूर्यो भाति, ११३ कठ. उ. ५-१५.
न तस्य कार्य, १५९ खे. उ, ६-८.
न तस्य प्राणाः, ३८३ बृ. उ. ४-४६.
न तु दृष्टान्तभावत् , ८, १०, १५४ ब्र. सू. २ ३-९.
न मयडत्र विकारमात्रम् , ४४ वाक्यम्.
न वा अरे पत्युः , १३० बृ. उ. ४-४-६ or २-४ ५.
न वा उ वेतत्, २५३ तै. ब्रा. ३.७ ७,
न वा मायामात्रम्, ४३ वाक्यम्.
न शुद्रे पातकं, ११० मनु. १०-१२६.
न संदृशे तिष्ठति, २७२ कठ. उ. ६-९.
न ह वा एवं विदि, ३५२ छान्दो. उ. ५-२-१.
न ह वै सशरीरस्य, ४०६ छान्दो. उ. ८-१२-१.
न हि विज्ञातुर्विज्ञातेः, २०८ बृ. उ. ४-३-३०.
न ह्येतस्मादिति, २७० बृ. उ. २-३-६.
नात्मा श्रुतेर्नित्यत्वाच्च, १३ ब्र सू. २-३-१७.
नाध्वर्युरुपगायेत् , ३०६ ते. सं. ६-३-१.
नाना वा देवता, ३२१ संकर्षे.
नामरूपयोर्निर्वहिता, 264 छान्दो. उ.8.14. नामरूपे व्याकरवाणि,232 छान्दो. उ. 6-3-2