पृष्ठम्:वेदान्तसारः.djvu/४८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
उदाहृतप्रमाणावाक्यांनामनुक्रमः

मनश्चितो वाक्वितः, ३२२ अग्निरहस्योपनिषत्
मनसा तु विशुद्धेन ४३.
मनसैतान् कामान्, २०२ छान्दो. उ. ८-१२-५.
मनसषु ग्रहा अगृह्मन्त, ३२४, ३२५ श. ब्रा. १०.४-१-३.
मनुर्वेवस्वतः, ३४९.
मनो ब्रह्म, ३५९ छान्दो. ३-१८-१.
मनोमयोऽयं पुरुषः, २९८ बृ. उ. ५-३-१.
मनोऽस्य दिव्यं, चक्षुः, २०३ छान्दो. उ. ८-१२-५.
मन्त्रकृतो वृणीते, १०२.
ममैवांशो जीवलोके, १७, २१८ भ गी. १५-७.
महतः परमव्यक्तम्, ११६ कठ. उ. १-३-२२.
महान्तं विभुम्, ६६, ६७ कठ. उ. १-२.२२.
मां ध्यायन्त उपासते, ३६७ भ. गी. १२-७.
मामेव विजानीहि, ५५ कौ. उ. ३-१.
मासेभ्यः संवत्सरं, ३९० छान्दो. उ. ४-१५-५.
मूर्धा ते व्यपतिष्यत्, ३३१ छान्दो. उ. ५-१२-२.
मृत्युर्यस्योपसेचनं, ६५ कठ. उ. १-२-२५.


य आत्मनि तिष्ठन्, १०, ७३२, १३२, २१९, ३६८, ३९८ बृ. उ. ३-७-११.
य आत्मानमन्तरः, २१५ वृ. उ. ३-७-२२.
य आत्मापहतपाप्मा, ९६, ३१४, ४०१, ४०३, ४०४ छान्दो. उ. ८-७-१.
य आत्मा सर्वान्तरः, ३१४ बृ. उ.३-४-१.
य आदित्ये तिष्ठन्, ४५ बृ. उ.३-७-९.