पृष्ठम्:वेदान्तसारः.djvu/४८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
उदाहृतप्रमाणावाक्यांनामनुक्रमः

योऽसौ सोऽहं, १६ ऐ. आ.२-२-४६.
यो ह वै ज्येष्ठं च, २९२, २९७ बृ. उ. ६-१-१.
योऽहं सोऽसौ, १६ ऐ. आ. २-२-४६.


रमणीयचरणाः, २४३, २४४, २५२ छान्दो. उ. ५-१०-७ .
रसो वै सः, ४०, ४११ तै. उ. २-७-१.
रूपं वातीन्द्रियम्, ४३ वाक्यम्.


लोकवत्तु लीलाकैवल्यम्, ४१. ब्र. सू. २-१-३३.


वचनानि त्वपूर्वत्वात्, ३२६ जै. सू. ३-५-२१.
वर्षशतं जीवति, ३०३ छान्दो. उ. ३-१६-७.
वाक्पादश्चतुष्पादः, २७९ छान्दो. उ. ४-१८-२.
वाङ्मनसि संपद्यते ३८५ छन्दो. उ. ६-८-६.
वाचारम्भणं विकारः, १४९ , ), ६-१-४ .
वानस्पत्यः कुशाः, ३०५.
वालाग्रशतभागस्य, ४०८ श्वे. उ. ५-९.
वायव्यं श्वेतमालभेत, २८३ तै. सं. २-१-१-१.
वायुश्चान्तरिक्षं, १९२ बृ. उ. २-३-३.
वायोरग्निः, १९६ तै. उ. १-२-१-२.
वासुदेवात्संकर्षणः, १०९ परमसंहिता.
विज्ञानं चाविज्ञानं च, १४२ तै. उ. १-२-६-३.
विज्ञानं यझं तनुते, ३९, २१३ तै. उ. १-२-५.
विज्ञानघन एव, ४०३, ४०४ बृ. उ. २-४-१२.
विज्ञानसारथिः, ६८ कठ. उ. १-३-९.