पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० वेदान्तसारटीका [खण्डः २०. पुत्रादिशून्यपर्यन्तं न नित्यं जडस्वाद्धटादिवत् । नित्यश्चात्मा तदनित्यत्वे डकृताभ्यागमकृतविनाशप्रसङ्गात् । अतो न पुत्रादीनामात्मत्वमिति युक्ति माह-अस्येति । जडत्वमुपपादयति-चैतन्यभास्यत्वेनेति । न चात्म- नोsपि चैतन्यभास्यत्वं कर्मकर्तृभावविरोधात् । कर्तृत्वं हि क्रियां प्रति गुण भावः कर्मत्वं तु प्राधान्यम् । तथा चैकस्यां क्रियायामेकस्यात्मनो युगपद्वि रुद्धधर्माश्रयत्वे वैरूप्यप्रसङ्गः । नापि ज्ञानाश्रयत्वेनात्मनो भावं सम्भवति । शावभिज्ञस्य शनकर्मत्वेनैवापरोक्षत्वनियमात् । नापि नित्यानुमेयोऽसन्दि ग्धत्वात् । न हि कदाचिदात्मन्यहमस्मि नास्मि वेति संदेहः कस्यचिदृृश्यते । परिशेषात्स्वयम्प्रकाश इति न तस्य चैतन्यभास्यता । श्रुतयश्च भवन्ति स्वप्रकाशसधिकाः परप्रकाश्यतानुमानविरोधिन्यः । “ने विज्ञातेर्विज्ञातारं विजानीयाः ”, ‘विज्ञातारमरे केन विजानीयात्”, “अन्यदेव तद्विदितादथो अविदितादधि’, ‘अत्रायं पुरुषः स्वयंज्योतिः , ‘‘आत्मैवास्य ज्योतिः, “'अप्राप्य मनसा सह’, ‘‘यन्मनसा न मनुते”’ इत्येवमाद्याः ॥ ननु न चायमात्माणुपरिमाणवांस्तथा सति सकलशरीरव्यापिचैतन्यानु- पलम्भप्रसङ्गात् । नापि मध्यमपरिमाणो मध्यमपरिमाणवतः सावयवत्वेना- नित्यत्वप्रसङ्गात् ‘‘एवं चात्माकार्त्स्न्यं” इतिन्यायनिरस्तत्वाच्च । नापि परम महत्परिमाण उत्क्रान्तिगत्यागतिश्रुतिविरोधात् । अतः किम्परिमाणोऽयं प्रत्यगात्मेति । उच्यते । स्वतस्तावदखण्डब्रह्मात्मस्वभावत्वात् “स वा एष. महानज आरमा”’ इत्यादिश्रुतेश्च परममहत्परिमाण एव । ब्रह्मस्वभावत्वं चास्य प्रवेशश्रुतिभ्यः । “तत्सृष्टा तदेवानुप्राविशत् स एवमेव सीमानं, विदार्यैतया द्वारा प्रापद्यत’’, ‘स एष इह प्रविष्ट आनखाग्रेभ्यः”, “अनेन जीवेनात्मनानुप्रविश्य”, “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा भिवदन् यदास्ते' , ‘‘एको देवो बहुधा सन्निविष्टः”, “^यथा ह्यय ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा”, “‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूर्वा पुरः पुरुष आविशत्”, “रूपं रूपं प्रतिरूपो बभूव’, ‘’अग्निर्य थैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव’ इत्येवमादिभ्यः । १८ १. Brik. 3. 4. 2. २. Idea2. 4.14. ३. Ke2 3. ४. Bri/. 4. 3. 9. ५. Idea. 4. 3. 6. ६. gi४. 2, 4. 1. ७. K¢8@ 5. ८. Browda१८८ru, 2. 2 34. ९. Bri%. 4. 4. 22, १०. ¢it. 2. 6. 1 : १२. Aft. 3. 12. R. Brih. 1. 4. म. १३. Chd, 6, 3, 2. १४. . Ar. 3. 12. म. १५Idem. 3. 14. 1. १६. See Notes, १७. Drk. 2. 5. 18. १८. Iderm, 13. . . K¢65. 9.