पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

x = वेदान्तसारटीका [ खण्ड-३० ३१ कथं तत्र ब्रह्म भासत इत्यपेक्षायां पूर्वाचार्यसम्मत्युदाहरणेन तत्स्वरूपं माह--तदुक्तमभिनीयेति । अभिनयमङ्गचेष्टाविशेषं कृत्वैत्यर्थः । दृशि- स्वरूपं चैतन्यघनं ‘विज्ञानघन एव’’ इत्यादिश्रुतेः । गगनोपमं सर्वगतं ‘‘आकाशवप्सर्वगतश्च” इतिश्रुतेः । परं मायातीतं ‘‘अक्षरात्परतः पर” इत्यादिश्रुतेः । सकृद्विभातमेकदैव कृत्स्नमभिव्यक्तं ‘सकृद्दिवा हैवास्मै भवति’’ इत्यादिश्रुतेः। तुशब्दः पादपूरणार्थः । अजं जन्मादिविकारशून्यं ‘‘न जायते म्रियते वा विपश्चित्’ इत्यादिश्रुतेः । एकं सजातीयविजातीयशून्यं ‘‘एको देवः’, ‘एकं सन्तं बहुधा कल्पयन्ति’’ इतिश्रुतेः । अक्षरं कूटस्थं नित्यं “येनाक्षरं पुरुषं वेद सत्यं” इतिश्रुतेः । अलेपकं ‘निरवेद्यं निरञ्जनं” इतिश्रुतेः । सर्वगतं सर्वांनुस्यूतं सन्मात्रं “यस्मिन्द्यौः पृथिवी चान्त- रिक्षमोतं” इत्यादिश्रुतेः । यदद्वयं स्वगतभेदशून्यं अशब्दमस्पर्शमरूपं” इत्यादिश्रुतेः । तदेव चाहमस्मि ‘अहं ब्रह्मास्मि” इतिश्रुतेः । अतोऽहं सततं सर्वदैव विमुक्तो न कदापि बद्धो ‘विमुक्तश्च विमुज्यत” इति श्रुतेरिति श्लोकार्थः । १ निर्विकल्पकसमाधिं लक्षयति–निर्विकल्पकस्त्विति । अत्राप्यद्वितीयेति च्छेदः। अतितरामेकीभावेनावस्थाने दृष्टान्तः -तदा जलेति । दृष्टान्तदर्शित मर्थ दार्ष्टान्तिके योजयति-अद्वितीयेति। ननु सुषुप्तावपि ज्ञातृज्ञेयज्ञानवि भागानां लयसम्भवात्तत्र निर्विकल्पकसमाधिलक्षणमतिव्याप्नोतीत्यत आह- ततश्चेति । तत्र हेतुमाह-उभयत्रेति । सुषुप्तौ बुद्धिरेव नास्ति बुदधेः कारणा- त्मनावस्थानस्य तल्लक्षणवात् । इह तु बुद्धिवृत्तेरद्वितीयवस्त्वाकाराकारिताया श्रवस्थानाङ्गीकारात्सुषुप्तेर्भेदोपपत्तेरित्यर्थः। नापि मुक्तावतिव्याप्तिस्तत्राविद्या त्कार्यं संस्काराणामत्यन्तमुच्छेदात् । इह पुनर्व्युत्थानदिव्यवहारदर्शनेन तेषा अनुवृत्तेरिष्टत्वात् । नापि जीवन्मुक्तौ प्रसङ्गस्तस्य व्युत्थानदशायामपि बाधि तानुवृत्तिमात्रप्रपञ्चावभासेऽपि स्वस्वरूप एवावस्थानात्साधकस्य बाधितानुवृ त्तिमात्रप्रपञ्चावभासाभावादिति द्रष्टव्यम् ॥ ३० ॥ उक्तनिर्विकल्पकसमाधिस्वरूपोपकारकाण्यङ्गान्याह--अस्येति । तत्र यमा- नाह--तत्रेति । वाङ्मय कायैः परपीडावर्जनमहिंसा । सत्यं यथार्थभाष- णम् । अस्तेयमदत्तादानरूपपरस्वहरमराहित्यम्। ब्रह्मचर्यमष्टाङ्गमैथुनवर्जनम् । I चो ३. krh. 2. 4. 12. २. M{. 2. 1. 2. ३. Chha. 3. 11. 3. tho. 2. 18. ५ Shoek. 6. 11. ६. Ri%-80%8€ 10. 1 14. 5. /p¢¢ , I. 2. 13. ८. Soet, 6. 19. ९. Mund2. 2. 5: १०. Kothan 8. 15. ११. R. 1. 4. 10. १२. Kazha 5. 1.