पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

NOTES. 155 न परमाणूनामिवारम्भकत्वरूपं न वा प्रकृतेरिव परिणामित्वरूपं किन्तु अविद्यया वियदादिप्रपञ्चरूपेण विवर्तमानत्वलक्षणम् । वस्तुनस्तत् स मसत्ताकोऽन्यथाभावः परिणामः तदसमसत्ताको विवर्त इति वा कारणलक्षणोऽन्यथाभावः परिणामः तद्विलक्षणो विवर्त इति वा । कारणाभिन्नं कार्यं परिणामः तदभेदं विनैव तद्यतिरेकेण दुर्वचं कार्यं विवर्त इति वा विवर्तपरिणामयोर्विवेकः” ॥ Page 80. ‘‘अधिष्ठानावशेषो हि &c.” The immediate context of the passage quoted, in the MS to which I referred, is as follows: -‘एकैव परमा शक्तिर्माया दुर्घटकारिणी ॥ ६ ॥ शिव स्यानन्तरूपा सा विद्यया तस्य नश्यति । या विनश्यति सा माया चिन्मात्रे परिकल्पिता ॥ ७ ॥ अधिष्ठानावशेषो हि नाशः कल्पित- वस्तुनः । भावस्यैव ह्यभावत्वं नाशो भावस्य भावता ॥ ८ ॥ भावा भावस्वभावाभ्यामन्य एव हि कल्पिताः । अधिष्ठानस्य नाशो न सत्य त्वादेव सर्वदा ॥ ९ ॥


Page 81. वाच्यार्थ and लक्ष्यार्थThese terms are thus ex. plained in Sahityadarpan ii. 10, 11:--‘‘अथ वाच्यश्च लक्ष्यश्च व्यंग्यश्चेति त्रिधा मतः । वाच्योऽथोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यंग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥ This is translated by Dr. Ballantyne as follows:–‘The meaning [ that may belong to a word] is held to be threefold, namely Express, Indicated, and Suggested. The Express meaning is that conveyed to the under standing by the [ word's ]Denotation; the [ meaning] Indicated is held to be conveyed by the [ word's Indication...Let these be the three powers of a word' ८ अथ महावाक्यार्थः। There are said to be twelve of these great sentences, and their importance in the eyes of the Vedantin may be judged from the state. ment of Sanksepasariraka iii. 303 –विना महावाक्यमतो न कश्चित्पुमांसमद्वैतमवैति जन्तुः” । The Mahavakyavivarana , professes to give them all; but my MS, a copy of that in the Tanjore Library (Dr. Burnel's Catalogue, p. 91 ) gives only eleven. They are as under :-तत्त्वमसि । अहं ब्रह्मास्मि । भयमात्मा ब्रह्म । एष त आत्मान्तर्याम्यमृतः । स यश्चायं पुरुषे यश्चासावादित्ये स एकः। प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म। विज्ञानमा