पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

NOTES 169 ११ this sense. His concluding words are “तस्मादधिष्ठात्रन्तरा भावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम्. Page 96. Line 25. प्रत्यनुमान ‘contrary conclusion. The term is thus defined in the Vachaspatyam-—‘‘प्रतीपानुमाने। यथा पर्वतो वह्निमान्धूमवत्त्वादिति वादिनोक्ते पर्वतो वह्न्यभाववान्पा षाणमयत्वादिति प्रतिवादिनः प्रतिपक्षानुमानम् ” ॥ Line 26 &c. आश्रयासिद्ध, स्वरूपासिद्ध, and व्याप्यत्वासिद्ध- These three forms of fallacy are thus explained in the Tarkasangraha:–‘असिद्धस्त्रिविध आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा । गगनारविन्दं सुरभ्यरवि न्दत्वासरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव । स्वरूपासिद्धो यथा । शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्। सोपाधिको हेतुर्व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापक उपाधि:” ॥ For 'Translation, see Dr Ballantyne's second edition (1852). See also Tarka bhasa, pp. 168-174 with Dr. Ganganath Jha's translation, p. 69 &c.; and Aptes Sanskrit Dictionary S. V. असिद्ध , १६ Page 98. विशेषास्तावत्सामान्ये कल्पिताः In Bahmasutra bhasya 2. 3. 9 we read “सामान्याद्विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो न तु विशेषेभ्यः सामान्यम्’’। Compare Tantra- vartika, p. 794 :–सामान्यप्राप्त्यपेक्षश्च विशेषो नित्यमिष्यते' । and p.1027, line15- न तु निःसामान्यः कश्चिद्विशेष उपपद्यते । -प्रत्यनुमानबाधिकाः । For प्रत्यनुमान see above, Page 99. Line 5. वियदधिकरण is Brahmasutra 2. 3. 1-7. It discusses the question as to whether akasa is eternal or produced; and decides in favour of the latter. प्रधानाण्वादिवादा निरस्ताः । For the confutation of the Sankhya and atomic theories, see Brahmasutrabhasya 2. 2. 1-17, from which (and from 2. 1. 29 ) many of the expressions on this page have been taken. ‘‘यदस्ति यद्भाति &c.” I looked through the Yogavasistha, and elsewhere, for this quotation, but failed to trace it. Page 100 पुर्यष्टकं । This signifies the eight constituents of the elementary or subtle body which envelops the soul 15