पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ५, ६] विद्वन्मनोरजनी । ८५ त्वमित्यर्थः । उक्तविधिना यथोक्तगुरूपसर्पणं विद्यार्थिनावश्यं कर्तव्यमित्यत्र प्रमाणमाह-समिदिति । समिच्छब्दो गुरोरनुरूपोपायनमात्रोपलक्षणपरः। आदिशब्दात् ‘आचार्यवान्पुरुषो वेद’, ‘‘आचर्याद्धैव विद्या विदिता सधिष्टं प्रापत्” इत्यादिश्रुत्यन्तरसङ्गहः। शिष्योपसृत्यनन्तरं गुरोरुपदेशक्रमं दर्शयति--स परमेति । स गुरुः परमकृपया प्रपन्नजनक्लेशदर्शनजातकरूणया तन्मतिप्रकाशनप्रवृत्त्या वा । तदुक्तमेभियुक्तैः- “‘एतदेव हि दयालुलक्षणं यद्विनेयजनबुद्धिवर्धनम्’” ॥ इति । उक्तार्थज्ञापिकां श्रुतिं पठति--तस्मा इति । ‘‘तस्मा एतत्प्रोवाच । यद्वेत्थ तेन मोपसीद ततस्त ऊध्वं वक्ष्यामि”’ इत्यादिश्रुत्यन्तरमादिशब्दार्थः ॥ ५ ॥ अध्यारोपं सदृष्टान्तं लक्षयति–असर्प इति । ननु कथमवस्तुनो निराश्मकस्यारोपो यावता क्वचिदृष्टपूर्वस्य सत एव क्वचिदरोपो दृष्टः । उक्तं च भट्टाचार्यैः:- ‘‘भध्यस्यते खपुष्पवत्मसत्कथमवस्तुनि । प्रज्ञातगुणसत्ताकमध्यारोप्येत वा न वा” ॥ इति । उच्यते । संस्कारजन्यो हि भ्रमस्तत्सिद्वये पूर्वप्रतीतिमात्रमपेक्षते न पुनः पूर्वप्रतीतस्य परमार्थसत्त्वमपि व्यतिरेकाभावात्संशयविपर्ययदृष्टेष्वपि संस्कार कार्यस्मृतिदर्शनात् । तथा हि लोकेऽनुभवोऽस्सिन्वल्मीककूटे मम पुरा स्थाणुः पुरुषो वेति सन्देह आसीदस्मिञ्छुक्तिशकले रजतमिदमिति भ्रम आसीदित्यादिः । न च संशयविपर्यययोरेवेयं स्मृतिर्न तथदर्थयोरिति याच्यमर्थशून्ययोस्तयोः स्मृतिविषयत्वानुपपत्तेः । तस्मान्निरुपाख्यविलक्षणस्य पूर्वपूर्वभ्रमदृष्टस्याप्युत्तरोत्तरारोपोपपत्तेर्भ्रमप्रवाहस्य चानादित्वेनान्योन्याश्रया- नवस्थादिप्रसङ्गानवकाशाध्युक्तं वस्तुनि परमार्थे सत्यवस्तुनोऽनिर्वचनीय स्यारोप इत्यर्थः । वस्त्ववस्तुनी क्रमेण लक्षयति वस्त्विति । ननु ब्रह्मण एव वस्तुत्वे जीवस्य शुक्त्यादेश्चावस्तुत्वात्कर्तृत्वाद्यध्यारोपे रजताद्यध्यारोपे चास्या प्तिः स्यादिति चेन्न । ब्रह्मण्येव जीवत्वस्यापि कल्पितत्वात्कर्तृत्वादेश्च सोपाधि कभ्रमतयोपाध्यनुरक्ते ब्रह्मण्येवाध्यारोपाच्छुक्यादेरपि रजताद्यधिष्टानचैत न्यावच्छेदकत्वेनाधिष्ठत्स्वमुपचर्यते । न पुनस्तस्यैवाधिष्ठानत्वमज्ञातं हि १. (८. 6. 14. 2. २. ८er४. 4. 9. 3. ३. करुणः P. ४.अवृतिः N. P. A. R. ५. Schopae'dirwako iv. 3. ६. ChtT. 1.1. ७. 'satraordiko 1. 4. 22 (p. 322). ८. तस्माद्विद्वद्यवि P.