पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यत्किविवेके द्वितीयो विमर्शः ।

                  "आः किमर्थमिदं चेतः सताम् म्भोधिदुर्मरम् ।
                   इति मत्वेव दुर्वेधाः परदु खैरपूरयत् ।।"
   इति । अत्र हि मननार्थः पुनरुत्क, इतिनैव कोधपरामशिना तस्यावगमितत्वात् ।
   तेन ‘इति कुधेव तद्वेधा' इति युत्क: पाठः । एवञ्च बेधसो दुष्टत्वस्यानिबन्धनस्या-
  वाच्यस्य यद्वचनं तदपि परिहृतं भवति    । अव्यभिचारिणः कारकस्याविशेषणः
  प्रयोगः पुनरुत्क: । तत्र कर्त्तुर्यथा    –
           " पतितोत्पतितैः शत्रुशिरोभिः समराड्गणे ।
           यः कन्दुकैरिवोच्चण्डः कीडन् लोकैर्व्यलोक्यत ।।” 
  इत्यत्र लोकशब्दस्य,   विलोकनकियायास्तत्कर्तृकत्वाव्यभिचारात् । सविशेषणस्य
  न तस्य पौनरुक्त्यम् । यथा —
           " जनैरजातम्खलनैर्न  जातु  द्वयेऽप्यमुच्यन्त विनीतमार्गाः ।।"
   इति । कर्मणो यथा—
               "उवाच दूतस्तमचोदितोऽपि गां ।
                न हीङ्गितज्ञोऽवसरेऽवेसीदति ।”
   इति । सविशेषणस्य यथा-- ‘शुचिस्मितां वाचमवोचदच्युत' इति । करणस्य
   यथा—
                "यदा दृशा कृशाड्गयास्मि दृष्टो जातं तदैव मे ।
                 प्रजागरगरग्रस्तसमस्तप्रसरं मनः ।।"
   इति । अस्यैव सविशेषणस्य यथा—
                 " तं विलोक्य सुरसुन्दरीजनो विस्मयस्तिमिततारया दृशा ।"
   इति । एवं कारकान्तरेष्वप्यवगन्तव्यम् ।
                 एकैवालड्कृतिर्यत्र शाब्दत्वार्थत्वभेदतः ।।
                 द्विरुच्यते तां मन्यन्ते पुनरुत्किमतिस्फुटाम् ॥ ४० ॥
    तद्यथा —
               “उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।
                 तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ||”
   इत्यत्र ।।
          यस्य यद्रूपताव्यत्कि: सामथ्यीदेव जायते ।।
          तस्योपमा रूपकं वा तदर्थं पौनरुक्त्यकृत् ।। ४१ ॥
 तत्रोपमा यथा—

१.‘घु सीदति' इति खपुस्तके पाठ ,