पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके व्दितीयो विमर्शः ।

          दोषद्वयमिदं प्रायः समासविषयं मतम् ।
          यतोऽवकरभूयिष्ठा लक्षणैकपरायणैः ।। ६० ।।
          कृताः प्रतीतिविमुखैर्हश्यन्तेऽनेकधा हि ते ।
          समासमत एवाहुः कवीनां निकष परम् ।। ६१ ॥
          वृत्तावितरथा चोत्के नान्यभाजि विशेपणे ।
          विशेषोक्तिरयुक्तैद स्यात् तदव्यभिचारतः ।। ६२ ।
          यो यदात्मा तदुक्त्यैव तत्प्यार्थरय गतिर्यतॱ।
          तेन प्रयोजनाभावे द्वयोक्तिः पुनरुक्तिकृत् ।। ६३ ।।
          यो यस्य नियतो धर्मस्तस्य तेनं न धार्मिणा  ।
          समासः शस्यतेऽन्यार्थस्तत एव हि तद्गतेः ।। ६४ ॥
          ऋियाप्रतीतिः करणप्रत्ययाव्यभिचारिणी ।    
          तदप्रतीतौ तादात्म्यात् सैवालयसिता भवेत् ।। ६५ ॥ 
          तदेतत् त्योगपाकादौ क्रिययुक्तेर्निबन्धनम् ।
          तयक्तिर्यशाद्यस्य तदुक्तौ नादढीत तत् ।। ६६ ।।             
          प्रयुक्ते चाप्रयुक्ते च यस्मिन्नर्थगातिः समा ।
          न तत् पदमुपादेय कविनावकरो हि सः ।। ६७ ॥
          अन्योन्याक्षेपकत्वे सत्यन्वयव्यतिरेकयो ।
          उभयोरुक्तिरेकस्य नात्येति पुनरुक्तताम् ॥ ६८ ।।
          पुनरुक्तिप्रकाराणामिति दिड्नात ।
          विवेक्तुं को हि कात्स्न्येन शन्कोत्यवकरोत्करम् ।। ६९ ॥

इति सङ्ग्रहश्लोकाः । वाच्यत्यावचनं यथा--

       “कनकनिकषस्निग्धा विध्युत् प्रिया न ममोर्वशी ।”

इति । अत्र हि भ्रान्तौ निवृत्तायां तद्विषयभूतयो. सुरधनुर्धारासारयोरिव विद्युतोऽपी- दमा परामर्शे वाच्ये यत् तस्यावचनं स वाच्यावचनं दोषः । यथा च-

       “कमलमनम्भसि कमले कुवलये तानि कनकलातकायाम् ।।
        सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।”

अत्र हि द्वितीयः कमलार्थः सर्वनामवाच्यः । तम्य यत् स्वशब्देन वचनं स वाच्या- वचनं दोषः । तेनात्र ‘तस्मिश्च कुवलये' इति युक्तः पाठः । ‌--------------------------------------------------------

 १. 'नेतर' इति खपुस्तके पाठः ।
 २ ‘याग' इति खपुस्तके पाठ ।