पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Janamam व्यक्तिविवेके द्वितीयो विमर्शः। "ततो द्रुतं वैरमदामिनप्त. मोऽनीव रम्याद् भवनाद्रिकचात् । विनियो वामावरती आदिआदिव गन्धम्हती॥" न चावाद्यापिन्दगपातिक प्रणाबाचिनावारी पुनरुपमानवाधिनाविति त- योनिमार्थत्यान्न यथोक्त डापावकाग रति युक्त बन्नुर आद्याभ्यामेव ताभ्यां तदु- भयाीवगागिद्धे । नन्ववन् "अतिरामजनापनपद कलहीना नुसनानिझिताम् ।। खलतां खल सानिका नती प्रतिपयत कथ बुधो जनः ॥" इत्यादिकान्यक्तदोगनोगादसदेव न्यान । मैवं वाचः । यत्र हि यदलङ्कारप्रतिभा- नुगुणशब्दोषरचित श्लेष त्र तदलदारनिबन्धरतमेव श्लेषमभिव्यक्ति न तु तस्य विषयमाकानतीति निबन्धनान्तराभाव सत्युपात्तत्याधि शब्दस्य यदेतदुपमानाभि- धायितया द्विरुपादानं सा लेग वैवाभिव्यक्ति. न तु तत्रालङ्कारान्तरसंस्पर्श इति तदतद्विरयतागवान नावतरतीक्तदोषद्वययोगासिद्धेः कथमिवास्य काव्यस्य दुष्टता स्यात् । यदलकारव्यक्त्यै ये शब्दातदितरोऽपि तैरेव । व्यज्येताल्पतरैर्वदि तदसौ गृखेत लाघवान्नान्यः ।। ७३ ॥ न हाति निजे कर्मण्यलड्कृतीनां स कश्चनातिशयः । येन विपीयेतैका परा निषिध्येत वा कविमिः ।। ७४ ॥ इति सङ्ग्रहार्य । किञ्च सौ दर्यातिरेकनिष्पत्तयेऽर्थस्य काव्याक्रियारम्भः कवेर्न त्वलकारनिष्पत्तये, तेषां नान्तरीयकतयैव निप्पत्तिसिद्धेः भानभाणतिभेदानामेवा- लङ्कारत्वोपगमा । तेनात्र समापोक्तिश्लेषभाङ्गिभ्यामेवार्थस्य यथोक्तचमत्कारित्वसि- द्धि!पमयति तयोर्वाच्ययोर्यदवचन स दोर एव । न चालङ्कारनिप्पत्त्यै रसवन्धोद्यतः कविः । यतते ते हि तसिद्धिनान्तरीयकसिद्धयः ।। ७५ ॥ यतः- रसत्या विभावाद्याः साक्षान्निष्पादकत्वतः । तद्वैचित्र्योक्तिरपुपोऽलङ्कारात्तु तदाश्रयाः ।। ७६ ॥ तेनैषामप्रधानत्वादाधानोद्धरणादयः । चारुतापेक्षयार्थस्य कल्प्यन्ते कविना स्वयम् ॥ ७७॥