पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ व्यक्तिविवेके द्वितीयो विमर्शः ।

                        “रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कृरुराजसुताः सभृत्याः ।"
                   इति शैलूषवचनाकर्णनक्रुद्धं भीमसेनं सान्त्वयितुं ‘सहदेवस्य आर्य ! अनुमतमेव नो
                  भरतपुत्रस्य वचनम्' इति वचनम् । क्वचित पुनः प्रतीयमानार्थस्तदभिव्यक्तिनिब-
                  न्धनं भवति, यथा -
                        " आलिङ्गनादरचितस्थितिराबभौ या पत्युर्विकासपरिखाजलनीविबन्धा ।
                          विस्तारि सालजघनं परिवर्त्तमाननक्षत्ररत्नरशनागुणमुद्वहन्ती ।।
                  इत्यत्र तदुचितविशेषणसामर्थ्योपस्थापितो नायिकार्थः पत्युरालिङ्गनादरचितस्थितस्य
                  श्लेषस्य । यत्र त्वावृत्तिनिबन्धनगन्धोऽपि न सम्भवति न तत्रार्थन्तरावगतिरिति
                  वृथैव तत्र कवीनामुभयार्थपदोपानिबन्धप्रयासः वाच्यावचनदोषदुष्टत्वात् । तत्र
                  शब्दश्लेषे यथा-
                                "क्ष्माभर्त्तुरस्य विकटः कटकः सपीलु-
                                    पालीकुलस्सहरिसैन्यशतावमर्दः ।
                                 लक्ष्मी विलासधटनां नयति व्यपास्त-
                                    नानाधिकामचरमागधराजितश्रीः ।।"
                  इति । यथा च -
                               "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
                                     यश्चोद्रिक्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।
                                यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
                                    पायात्स स्वयमन्धकक्षयकरस्त्वा सर्वदोमाधवः ।।"
                  इति । एवम् -
                             " कह णाम ण होसि तुमं भाअणमसमञ्जसस्स णरणाह ।
                               णिच्चं चेअ कुणन्तो जहिच्छमत्थाण विणिओअम् ।।"
                  इत्यादावपि द्रष्टव्यः । न ह्यत्र चाटौ निन्दायां वा निश्चयो निबन्धनाभावादिति ।
                 अर्थश्लेषे यथा -
                             “दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः
                                 पूर्वाह्णे विप्रकीर्णा दिशिदिशि विरमत्यह्नि संहारभाजः ।
                              दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
                                 गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।।”
           *   कथं नाम न भवसि त्व भाजनमससञ्जसस्य नरनाथ । ।
               नित्यमेव कुर्वन् यथेच्छमर्थाना विनियोगम् ॥