पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । १०३

" दशपूर्वरथ यमाख्यया दशकण्ठारिगुरु र्पचक्षते ।"

 इत्यादौ र्द्ष्टयेयम्।।
           “या घर्मभासम्तनयापि शीतलैः 
               स्वसा यमस्यापि जनस्य जीवनै. ।
            कृष्णापि शुद्धेरधिक विधातृभि-
               र्विहन्तुमंहांसि जलैॱ पटीथर्सऻ ॥”
 इत्य धर्मभासस्तनयत्वादीना शीतलत्वादीनां च धर्माणामेकाश्रयत्वेन विरोधो वक्तुं
 युक्तो न भिन्नायत्वेन, तम्य तथानुपपत्ते । नचासौ तथोक्तः, एकेषां यमुनाश्रय-
 त्वेनान्येषां जलाश्रयत्वेनोपादानात् । यद्यपि यमुनायास्तञ्जलानां च तात्त्विकमेवैक्यं,
 तथापि तेषा शब्देन कर्तृकरणतया निर्देञऻच्छाब्दं भिन्नत्वमस्स्येव । शाब्द एव
 विरोधो वक्तुमिष्ट. कवेरिति तस्यऻवाच्यम्य वचन दोषः । तेनायमत्र पाठः क्षेयान् ।
             
               "या घर्मभासस्तनयापि शीतला
                 स्वसा यमस्यापि जनस्थ जीवनी ।
             कृष्णापि शुद्धेरधिकं विधायिनी
                 विहन्तुमंहांसि जलें. पटीयसी ॥"
 यथा च --
          "  रुरुचेॱ हिमाचलगुहामुखोन्मुखः पयसां र्पवाह् इव सौरसैन्धवः ।"
 अत्र हि पयसामिति यर्त्पवऻहम्य सम्बन्धितया विशेषणं तदवाच्यमेव तस्य हि तॱ-
 स्सम्बन्धिताव्याभिचारात् । यच्चान्न सौरसैन्धव इति विशेषणं तत्र तद्धितनिर्देशोऽप्य-
 वाच्य एव षष्टीनिर्देशेनैव तदर्थावगतिसिद्धेः । तेन ‘सुमहान् र्पवऻह इव जहु-
 जन्मनः' इत्यत्र युक्तॱ पाठः । यथा च -
                 " लक्षीकृतस्य हरिणस्य हरिर्पभावः
                      र्पेक्ष्य स्थितां सहचरी व्यवधाय देहम् ।
                 आकर्णकृष्टमपि कामितया स धन्वी
                       बाणं कृपामृदुमनाः र्पतिसञ्जहार ॥"
               " रेहयिष्यति तं लक्ष्मीर्नयविमुखो नापदां पदं क इव ।
                  स च तय रिपुरेवमतो भावी तस्यापि तद्विरहः ॥"
 इत्यत्र र्पतिज्ञानिगमनयोः पौनरुक्त्यम् । र्पसिद्धव्यासिकस्य हेतोर्धर्मिण्युपसंहारव-
 चनेनैव तदुभयार्थसिद्धेरिति । यदुक्तं, 'र्पतिज्ञाया एव तावर्दम्यमनॎर्थऻयऻ वचनं
 १ ‘लङ्घयिष्यति' इति खपुस्तके पाठः.