पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ConnurtunTourimagadyarture Courtamanarityuriandianavad व्यक्तिविवेके तृतीयो विमर्शः। धार्मिकस्य मनोरथपरिपन्थि तद्देशामादनं विघ्नमिव मन्यमानया जानानयापि केस- रिकिशोरकस्य क्रौर्यातिरेक कुक्कुरमारणमात्रत्रासोपन्यासेनास्य प्रियमावेदयितुका- मया विदग्धयापि मुग्धयेव विधिमुखेन भ्रमणस्य प्रतिषेधो विहितः । अत्र हि द्वा- वौँ वाच्यप्रतीयमानौ विधिनिषेधात्मको क्रमेण प्रतीतिपथमवतरतः, तयोधूमा- न्योरिव साध्यसाधनभावेनावस्थानात् । तत्राद्यस्तावदविवेकसिद्धः स्पष्ट एव भ्र- मणविधिलक्षणस्य साध्यस्य तत्परिपन्थिक्रूरकुकुरमारणात्मनः साधनस्य चोभयोर- प्युपादानात् । द्वितीयस्त्वत एव हेतोः पर्यालोचितणिजर्थस्य विवेकिनः प्रतिपत्तुः प्रयोजकस्वरूपनिरूपणेन सामर्थ्यात् प्रतीतिमवतरति । तच्च सामर्थ्य मृतेऽपि कौलेयके क्रूरतरस्य सत्त्वान्तरस्य तत्र सद्भावावेदनं नाम नापरम् । तदेव च साधनम् । तयोश्च साध्यसाधनयोरविनाभावनियमो विरोधमूलः । स चानयोर्लोकप्रमाणसिद्ध इत्युक्तम् । ननु यद्यतो वाक्यादर्थद्वयावगमस्तत् कथमुत्तरस्मिन्नेव नियमेन विश्रा- तिर्न पूर्वस्मिन् उभयत्रापि वा, तयोः प्राकरणिकत्वेन विशेषाभावात् । उच्यते । न तावदत्र वाच्यानुमेययोरर्थयोः समुच्चयेनावगतिरुपपद्यते भ्रम मा च भ्रमी- रिति विधिनिषेधयोरेकाश्रयत्वविरोधात् । नापि विकल्पेन श्रम वा मा वा भ्रमी- रिति, वचनोच्चारणानर्थक्यप्रसङ्गात् । नाप्यङ्गाडिमावेन, विधिनिषेधयोस्साक्षात् त- दसम्भवात् । केवलं योऽसौ भ्रमणविधौ हेतुभावेन दृप्तपञ्चाननव्यापारस्तत्रोपात्तः स एव विमृश्यमानः परम्परया धार्मिकस्य तन्निषेधे पर्यवस्यति तयोर्बाध्यबाधक- भावेनावस्थानात् । को हनुन्मत्तः कुक्कुरमात्रसद्भावभयात् परिहृतभ्रमणस्तत्रैव ह. तसिंहसद्धावाशङ्कायामपि सविसम्भं भ्रमेदित्यनुमेयार्थविश्रान्तिनियमहेतुर्बाध्यबाध- कभावोऽस्त्येवात्र विशेषः । अवश्यं चैतदभ्युपगन्तव्यम् अन्गथा शुक्तिकारजत- प्रतीत्योरपि क्रमभाविन्योरेतत्पर्यनुयोगप्रसङ्गः केन वार्यते । तस्माद् बाध्यबाधकमा. बावसायकृत एवात्रोत्तरार्थविश्रान्तिनियम इति स्थितम् । तत्र ‘भम धम्मि! वी- सद्धो' इति वाक्यार्थरूपो भ्रमणविधिर्वाच्यः तस्य 'सो सुणओ अज्ज मारिओ देण' इत्यादिना क्रूरकुक्कुरमारणं दृप्तसिंहविहितं वाक्यार्थरूपमेवार्थो हेतुः । तत्प्रतिषेध- स्त्वनुमेय एव न वाच्यः तस्योक्तनयेनाक्षेपात् । तत्र 'गोलाणईकच्छकुडमचाप्ति- णा' इति गोदावरीकच्छकुहरस्य धर्मित्वनिर्देशः । 'दरिअसीहेणे'ति श्वमारणकार- णाभिधानद्वारेणोपात्तस्य दृप्तसिंहसद्भावस्य हेतुभावः । कुडुङ्गवासिणेति तद्विशेषणेन तस्य धर्मिणि सद्भावोपपादनम् । तस्यास्य हेतोः साध्यस्य च निर्भयभ्रमणविधिलक्ष- णस्य सहानवस्थानलक्षणो विरोधः प्रसिद्ध एवेत्येकस्य सद्भावावेदनेनापरस्य स्र्व- १. 'न्धिनः कुकुर' इति सपुस्तके पाठः. २. 'भूयोऽपि कौलेयक' इति कपुस्तके पाठः, ३. 'भावरूपो' इति खपुस्तके पाठः. ४. स्वविरुद्धो' इति खपुस्तके पाठः,