पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yerfc1a1 TALs gra. - LasaraJLyruvari. व्यक्तिविवेके तृतीय विमर्शः । साध्यः । तत्र च गच्छ त्वद्विरहावहितानि निश्वासरोदितव्यानि ममैवैकस्या भवन्तु मा तवापि दाक्षिण्यमात्रविवशस्य तया विना तानि भूवन्निति तत्र तस्य प्रस्थानानुमतिर्हेतुः । प्रस्थाने हि तस्य तद्विरहविरतिः । तद्विरतौ च तद्धेतुकानां निःश्वासरोदनादिदुःखानामपि विरातिः । स्त्रहोत्कर्षानुविधायिनो हि प्राणिनां विरहव्यथावेशा भवन्ति तेषां तत्कार्यत्वात् । कार्यकारणभावश्चैषामध्यात्मप्रमाणासिद्धः । धर्मणि सद्भावसिद्धिश्चास्य हेतोस्सतोऽसत एव वा प्रतिषेधसामर्थ्यादवसीयते, प्राप्तिपूर्वका हि प्रतिषेधा भवन्तीति । तस्य च सत्यासत्यत्वविचारो निरुपयोग एव प्रतीतिमात्रपरमार्थत्वात् काव्यनाट्यादीनामिति विरहव्यथावसितोऽनुरागातिशयः कान्तस्यानुमये एव भवति न व्यङ्ग्य इत्यवसेयम् । “दे आ पसिअ णिअत्तसु मुहससिजोह्लाविलुत्ततमणिवहे । अहिसारिआणं विग्धं करोस अण्णाण वि हआसे! ॥" इति । अत्र काचित् कामपि निशान्धकाराभिसरणसमुद्यतां सहजसौन्दर्यकान्तिकमनीयमुखीं सखीमालोक्य मुदितान्तःकरणा प्रणयोपालम्भनिभेन तस्यास्तां रूपसम्पदमित्थमुपवर्णयतीति चाटुकार्थोऽत्र प्रतीयमानोऽनुमेयः । तत्र च वाच्यस्य प्रतिषेधानुपपत्तिरेव हेतुः । तदनुपपत्तिश्च सम्बोधनद्वारेणोपात्तस्य मुखशशिज्योत्स्नाविलुप्ततमोनिवहत्वस्य हेतोरार्थस्यासिद्धेः, परमार्थतो मानुषीमात्रस्य तथाविधाया वदनेन्दुकान्तेरसम्भवात् । अतस्तस्यास्तदन्यासां चाभिसारिकाणामभिसरणाविघ्न एव न सम्भवतीति तत्प्रतिषेधप्रणयप्रयासस्सख्यास्तस्यामनर्थक एवेति प्रतिषेधविधेरनुपपत्तिसिद्धिः । अतो वदनेन्दुकान्तेर्यदेतद्विलुप्ततमोनिवहत्वमुपात्तं तदन्यथानुपपद्यमानं बदनस्य कान्त्यतिरेकलक्षणमर्थान्तरमेव चाटुरूपमनया भङ्गयानुमापयति कान्त्यतिरेकमन्तरेण निर्मूलस्य तदतिशयारोपस्य लोकैरनादृतत्वादिति तत्प्रमाणसिद्ध एवानयोः सम्बन्धो बोद्धव्यः । "कैस्स व ण होइ रोसो दटकूण पिआए सव्वणं अहरम् । सब्भमरपदुमाघाइणि वाारिअवामे सहसु एल्लिम् ।।" ‌----------------------------------------------------- १ प्रार्थये तावत् प्रसीद निवर्त्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकोणा विन्न करोष्यन्यासामापे हताशे ॥ २ ‘यकोपो' इति खपुस्तके पाठ । ३. कस्य वा न भवति रोषो दृष्ट्वा प्रियाया. सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले! वारितवाने । सहस्वेदानीम् ।।