पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPIMishy intuismentAwestinuumps amareherity imgistent ormins व्यक्तिविवेके तृतीयो विमर्शः तदनुमितौ चादर्शस्यान्ध्याभिधानं साधनम् । तद्धि तत्र मुख्यं न सम्भवति प्रा- णिधर्मत्वात् । अतस्तत्सामर्थ्यात् पटलपिहितस्येव नयनस्य निश्वाससमापित दर्पणस्य विच्छायत्वमेवानुमापयतीति । अत्यन्ततिरस्कृतवाच्योऽपि सिहो माणवक इत्यादि- वत् पदार्थोपचार एव । तस्य चानुमानान्तर्भावस्समर्थित एव प्राक् । एवम् --~-- "गअणं च मत्तमेहं धारालालअज्जुणाइ अ वणाइ । णिरहङ्कारमियङ्का हरन्ति णीलाओ वि णिसाओ ॥" इत्यत्र मत्तनिरहङ्कारशब्दयोरपि द्रष्टव्यम् । यापि विभावादिभ्यो रसादीनां नतीतिः सानुमान एवान्तर्भावमर्हतीति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीते. स्साधनमिष्यते । ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन् निष्पादयन्ति । त एव हि प्रतीयमाना आस्वादपदवीं गताः सन्तो रसा इत्युच्यन्ते इत्यवश्यम्भावी तत्प्रतीतिक्रम । केवलमाशुभावितयासौ न लक्ष्यते यतोऽयमद्याप्यभिव्यक्तिभ्रम इत्युक्तम् । अत्रोदाहरणानि यथा कुमारसम्भवे मधु- प्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादीनि । "अत्रान्तरे कुसुमसमययुगमुपसंहरन्नुदजृम्भत प्रीप्माभिधानः फुल्लमल्लिकाधवळाट्टहासो महाकालः" इत्यत्राप्राकरणिकमहाकालाख्यदेवताविशेषविषया प्रतीतिस्साध्या । तस्याश्चाट्टहा- ससम्बन्धो युगसंहारव्यापारश्चेत्युभयं साधनं तस्य तत्कार्यत्वात् । कार्यकारणभावा- वसायश्चानयोरागमप्रमाणमूल इति तत एव समासोक्तेक्रमेणापाकरणिकार्थान्तर- प्रतीतिसिद्धिः न तूमयार्थवृत्तेर्महाकालशब्दस्य सा शक्तिरित्येतदुक्तं वक्ष्यते च । "उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः के न चक्रेऽभिलाषिणम् ॥" इत्यत्र त्वनन्तरोक्तः प्रकारो न सम्भवतीति कुतोऽर्थान्तरप्रतीतिः । "दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः पूर्वाह्ने विप्रकीर्णा दिशिदिशि विरमत्यहि संहारभाजः । दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥" १, गगनं च मत्तमधे धारालुलितार्जुनानि च वनानि । निरहकारमृगाङ्क हरन्ति नीला अपि निशाः॥ minsor