पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Camevtarike intuitmerimesternfantimarnalinsky moisirmiritin व्यत्तिविवेके तृतीयो विमर्शः। कस्याञ्चिदनुरक्तस्तदिदमखिलमेव गृहमयं च जनस्तवायत्त एवान्यथा गभ्यतामिति स्वाभिप्रेतमर्थमस्मै निवेदयितुकामा पूर्ववृत्तान्तं वसतिविहितोपकारकामिनी मर- णावेदनफलं वक्तुमुपक्रमत इति तदभिप्रायमविद्वांसस्ते पुरुषवधावेदनं तदिति म- न्यमानास्तथैवापव्याचक्षते । तच्चायुक्तमेव रसभङ्गप्रसङ्गात् । उभयोरनुरागाति- शययोगेऽपि पुरुषवधवर्णनस्यात्यन्तमनुचितत्वात् खलार्थकरणार्थयोरसङ्गतिप्रस- गाच्च । न हि ओऽस्ववशः सन् प्रियते तस्य तन्मरणं यद्यपि कस्यचिदुपकारायाप- काराय वा स्यात् तथापि तदपेक्षमस्य सौजन्यं खलत्वं वा न शक्यं व्यपदेष्टुम् । तयोरभिसन्धायकरणे तस्य तद्यपदेश्यत्वोपपत्तेः अन्यथातिप्रसङ्गादिति तन्मतानुवि: धायिनोऽन्धपरम्पराक्रमेण व्याख्यातारोऽद्यापि तेनैवोपपत्त्यतिपातिना पथा सञ्चरन्त इति स्थितम् । ननु यावद्भिरथैः सम्बन्धः प्राक्छब्दस्थावधारितः । तावत्स्वन्यनिराशंसः श्रुतः सन् कुरुते गतिम् ॥ १२ ॥ ततो यदर्थानुगुणा सामग्रयस्योपलभ्यते । स एवार्थो व्यवस्थाप्यः सत्स्वप्यन्येष्वबाधितः ॥ १३ ॥ तेनोभयार्थानुगुणा व्यनक्त्यर्थावुभावपि ।। ययोः सामर्थ्यतः सिध्येदुपमानोपमेयता ॥ १४ ॥ इत्यमर्थान्तरे बुद्धि ध्वनिरेवादधात्ययम् । तन्निबन्धननिर्बन्धो निर्निबन्धन एव सः ॥ १५ ॥ एवञ्चात्मन्यधिक्षेप्ये किमर्थ तत्त्वदर्शिनः । व्याख्यातारोऽप्यधिक्षिप्ता मोहात् को वेत्ति वा हितम् ॥ १६ ॥ उच्यते---- यद्यप्यर्थेषु सर्वेषु प्राक्छब्दः कुरुते मतिम् । तथापि तयवस्थार्थ विशेषणमपेक्षते ॥ १७ ॥ तच्चेत् तद्वदनेकार्थ मुख्योऽर्थः कोऽवतिष्ठताम् । यस्तत्र पाकरणिकः पौर्वापर्यगतिः कुतः ॥ १८ ॥ सा चेत् प्रकरणाद्यो हि प्रकृतस्तस्य सा पुरः। पश्चादन्यस्य सामर्थ्यगम्या यस्योपमानता ॥ १९॥ १. 'मातेम्' खपुस्तके पाठ २ 'चैतद्य' इति खपुस्तके पाठ .