पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yer=f1a1taye Latur - [Curria-after Frara . व्यक्तिीववैके तृतीथो विमर्शः ।

यतो न तावतैवाय व्यापारो विरतो ध्वनेः ।। व्यापारविरतौ हि स्यान्न ततोऽर्थान्तरे मतिः ।। २० ।।। ध्वनेरनेकार्थस्यापि यथा प्रकरणादीभिः।। अनादृत्यैव तच्छक्तिं प्रस्तुतार्थाविनिश्वयः॥ २१ ॥ क्रियते तद्वदेवायं नेष्यतेऽर्थान्तरेऽपि किम् ।। को विशेषोऽम्य यदयं शब्दशाक्तिनिबन्धनः॥ २२ ॥ विशेषणानुगुण्यं चेदर्थान्तरगतेः पदम् ।। यतस्तदप्यनेकार्थमिष्टमेव विशेष्यवत् ॥ २३ ।। अनेकार्थत्वमप्यस्य कुतस्तदवसीयते । एवमेवावसायश्चेद्विशेष्येऽवगातिर्न किम् ।। २४ ।।। तत एव विशेष्याच्चेद् भवेदन्योन्यसंश्रयः । अथोभयपरामर्शादिप्यतेsर्थान्तरे मतिः ॥ २५ ॥ स्यादेवं प्रकृतार्थश्चेत् सिध्येन्नायं तया विना ।। ततोऽनया विमर्शः स्यादन्यथातिप्रसज्यते ॥ २६ ॥ तस्मादनेकार्थत्वेऽपि विशेषणविशेष्ययोः । अर्थान्तरप्रतीत्यर्थ वाच्यमेव निबन्धनम् ।। २७ }} इति सङ्ग्रहःश्लोकाः। अर्थशक्तिमूलः पुनरुपपद्यत एव धूमादिवाग्नेः सम्बन्धाव- धारणपुरस्सरीकारेण ततोऽर्थान्तरप्रतीतेरुपपादितत्वाद् , यथा एवंवादिनि देवर्षा- वित्यादौ लीलापत्रगणनं गौर्याः शब्दव्यापारं विनैवार्थान्तरं रातिभावव्यभिचारि-- लक्षणं लज्जादिकमनुमापयतीत्युक्तम् । सर्वोऽर्थः कवेः कविनिबद्धस्य वा वक्तुः प्रौढो- क्तिमात्रनिष्पन्नशरीरः स्वतस्सम्भवी वास्तु । नैतावता तस्य गमकतायां फलभेदः काश्चित् । गम्यस्य पुनरर्थस्य प्राधान्यनिबन्धनो व्यपदेश इति तस्य प्रधानेतरभावेन द्वैविध्योपगमः सफल एव । तथा हि ----

  • प्राप्तश्रीरेष कस्मात् पुनरपि मथि तन्मन्थखेदं विदध्या-

न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि ।। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात- | स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ।। इत्यत्र लक्ष्मीलाभलम्पटतया पयानिधौ मन्थनव्यथावितरणं विलासालसतया योग- निद्रासुखास्वादो द्वीपान्तराधीशदशकन्धरनिधनधिया सेतुबन्धश्चेति भगवतो वा १. ‘कल्पा' इति खपुस्तके पाठ .