पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Hanutrillu Tubelimandarienatamdumurenamedhunityapatrnivaran व्यक्तिविवेके तृतीयो विमर्शः "वाणिअअ ! हत्थिदन्ता कत्तो अह्माण वधकित्ती अ । जाव लुलिआलअमुही घरम्म परिसक्कए सोण्णा ॥" इत्यत्र द्विरदरदनव्याघ्राजिनानां प्रतिषेधावगतिरुक्तक्रमेण व्यापकविरुद्धकार्योपल. ब्धिनिबन्धनेत्यनुमान एवान्तीवमर्हति । केवलमिदमत्र निरूप्यते यदुत कस्येय- मुक्तिः, किं श्वशुरयोरुत तटस्थस्यैव कस्यचिदिति । तत्र श्वशुरम्य तावद् दुहितु- रिव स्नुषायाः सौभाग्यातिशयवर्णनमिदमनुचितमेव । श्वश्वा अपि पुत्रस्नेहविक्ल- बायाः स्वसद्मसमृद्धि समीहमानाया वा तत्सौभाग्यातिरेकमसूयमानाया बाणिजकं प्रति नास्ति हस्तिदन्तादि विक्रेयमिहेत्येतावति वक्तव्ये तद्वर्णन निष्फलमनुचितं चेति तटस्थस्यैवेयमुक्तिरुचिता तत्रैव लेशतो रसाम्वादसम्भवात् । अन्यथा- "विवेरीअसुरअसमए ब्रह्म दटूण णाहिकमलम्मि। हरिणो दाहिणणअण चुम्बइ हिलिआउला लच्छी ॥" इति प्रहेलिकादावपि मुख्यवृत्त्या काव्यव्यपदेश म्यात् । केवलं तत्पक्षे अह्माण इत्यत्र ऍआण इति पाठः परिणमयितव्यः ।। "उत्कम्पिनी भयपरिस्खलिताशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्वितेन दहनेन न वीक्षितासि ॥" इत्यत्र ते इति योयमसमसौन्दर्यनिधानभूतजोरनुभूतयो. पुर.परिस्फुरतोरिव लोच- नयोः परामर्शः, स हि सामग्रीयोगान्नायक य शोकदहनोद्दीपनविभावतामेतयोरनु- मापयतीति मुख्यवृत्त्या तद्वाच्यत्यार्थस्यैव लिङ्गता, न पदस्य । यथा च - "झटिति कनकचित्रे तत्र दृष्टे कुरङ्गे रमसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलागैः प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥" इति । पदावयवोपि विशिष्ट. पदार्थ एव न शब्दमानं तस्य व्यापारान्तर- १ वाणिजक । हाम्तदन्ता कुतोऽस्माक व्याघ्रकृत्तिश्च ___यावल्लुळिताळकमुखी गृहे परिष्वक्कते स्नुषा । २. विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्झ नाभिकमलस्थम् । हरदक्षिणतयन चुम्बति ह्रियाकुला लक्ष्मी ।। ३ 'एतेषाम्' इति च्छाया,