पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPidity intel imeatener fan innoramarshmahog naginnint venuinni व्यक्तिविवेके तृतीयो विमर्शः। १३७ "नामवदुपसर्गास्ते किन्त्वन्योपहितमाहुरथै स्वम् । दीपकवत्तु निपाताः शोकादीन् द्योतयन्ति वक्तृगतान् ॥ गमयन्ति कार्यभूतान् गद्गदिकादिवदवाचका एव । सङ्घटनावर्णाद्याः क्रोधोत्साहादिकान् भावान् ।।" इति । तदेवं सर्वस्यैव ध्वनेरनुमानान्तर्भावाभ्युपगमः श्रेयानिति । तदिदं विस्तरस्यास्य तात्पर्यमवधार्यताम् । यार्थान्तराभिव्यक्तौ वस्सामग्रीष्टा निबन्धनम् ॥ ३० ॥ सैवानुमितिपक्षे नो गमकत्वेन सम्मता । अन्यतोऽन्यस्य हि ज्ञानमनुमैकसमाश्रयम् ॥ ३१ ॥ वाच्यवाचकयोः स्वार्थप्राधान्यप्रतिषेधतः । ध्वनेः शक्त्यन्तराभावाद् व्यक्तेश्चानुपपत्तितः ॥ १२॥ प्राणभूता ध्वनेर्व्यक्तिरिति सैव विवेचिता । यत्त्वन्यत् तत्र विमतिः प्रायो नास्तीत्युपेक्षितम् ।। ३३ ॥ प्रायः प्रतीतिवैचित्र्यरसास्वादविदः प्रति । सूपकारक्रियेयं मे साफल्यमुपयास्यति ॥ ३४ ॥ इति समह श्लोकाः ॥ आधातुं व्युत्पत्ति नप्तॄणां क्षेमयोगभाजानाम् । सत्सु प्रथितनयानां भीमस्यामितगुणस्य तनयानाम् ॥ ३५ ॥ श्रीधेयस्याङ्गभुवा महाकवेः श्यामलस्य शिष्येण । व्यक्तिविवेको विदधे राजानकमहिमकेनायम् ॥ ३६ !! प्रतिपाद्यबुद्ध्यपेक्षौ प्रायः संक्षेपविस्तरौ कर्तुः । १. 'सूपकारक्रियैवेयम् ' इति कपुस्तके पाठः,