पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

inment व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । काकाभिधेयोऽनुमेयश्चेति द्विविध । प्रत्येक चाविधिनिषेधादिरूरत्वेन भद । तत्र का ऋभिधेयो विधि- निषेधरूप इहोदाहृत । अनुमेय पुन 'अता एत्थेत्यादी ‘भम धम्मि' इत्यादौ चौदाहरिष्यते। यो यनभिवेयो विावे सकानि निषेधयानुमितो भवति । नदीप निषे वय ना मानिठमाख्याता- थनिष्ठ च द्विविधमुदाहृतम् । [११]भूयमाणानामिति । वर्णाना ध्वनिध्यप-यानी व्यजकाना तथा स्फुरत्यस्मादयं इसन्वयनान्न कोरल्यान्त्यबुद्धिनिर्मात्याखण्डवाचकहर जन्य जनकभावेन गम्यगमकत्वाद् व्यग्यव्यजकत्वमिति जताम्येन व्यङ्ग्यव्यजकत्व बटन पयुकमेव । ननु विनावादीत्यादिना निभावादिभिस्सह रसादीना निमित्तनिमिा नभालेन क्रमिकप्रती. तिसिद्धेश्वनिकारेणा-पुरगतत्वान्मुख्य व्यङ्गयत्व दूषयित्वा गम्यत्व समर्थिनम् । योनिमत्का- रसिद्धिप्रोजनश्च व्ययत्वोपचारः सत्रित । तत्र व्यक्तिवादिनई व्यङ्गयुपग- मेऽयमभिप्रायः -- इह विभावादेस्वभावनिमित्तनिपत्तिकाले निमितिनो रमाद नतिर्नास्ति निमित्तिनो निमितमुखप्रेक्षित्वेन निमित्तप्रतीत्युत्तरकालभाविप्रतीतिकत्वात् । ततो व्ययत्व नोप- पद्यते । गम्यत्व पुनर्निधिमेवेति तावद् भवतोऽनुमानवादिन परमार्थ । न चैत इस्माभिरपद्ध- यते घटप्रदीपादौ व्यक्तिविषये तथा दर्शनात् । किन्तु व्यायाभिमते रसादौ यदा ग्रानतिजीयने, तदा व्यञ्जकरय विभावादे प्रतिपत्तिर्न निवर्तते तत्सहभावेन रसादे प्रतीते । अलक्ष्यकामव्यङ्गय- त्वेन तु वास्तवक्रमा युपगमो व्यञ्जकाभिमतविभावादिप्रतीत्युपक्रमाभित्रायेण । व्यनकाप्रतीति- काले हि नियमेन व्यङ्गयमातिरिति नास्माकमाशय । व्यायप्रतीतिकाले तु नियमन व्यञ्जका- तीतिर्भवत्येवेत्याशयनाक्रमत्व व्यक्तिश्च (समर्थिता।) तथा चोक्तम् -- 'नाह व्यय प्रतीयमाने वाच्यबुद्धिर्दूरीभवति वाच्याविनाभावेन तस्य प्रकाशादित्यादि,न तु विपर्ययेणोक-नहिं नाच्ये प्रती- यमाने व्याधबुद्विदूरीभवतीति । निमितनिमित्तिभावस्तु नाङ्गीकृतोऽस्माभि । केय साऽन्यादृशो गम्यगमकभावप्रयोजको, यत्र गम्यस्य गमकोपरागो न प्रतीयते । अन्यादृशश्च व्यय-कभाव- प्रयोजको, यत्र प्रत्याय्यस्य प्रत्यायकोपरागप्रतिपत्ति । तेन नास्ति रसादीना व्यापाप विप्रति- पत्ति । यदपि विभावादीनां रत्यादीना च कृत्रिमत्वमाश्रित्यानुमानमेव समार्थतम् । औपमानिक चव्यङ्गयत्वं स्थापित तदप्यसमीचीनम् , यतः सहृदयानामेव चर्वयितृत्वाबर्वमानुप्राण रसस्य तद्गतमेव रसस्वरूप निरूपणीयम् । न रसादिरनुकार्यस्थ , नामुकर्तृस्थ केवल देशका प्रकृत्यव- स्थाप्रतिनियमावत्रोटनेन साधारण्येन प्रतीते । रामानुकोरपि तत्रानुप्रवेशात् तद्तत्वेनापि व्य- पदेशो नातीवासम्बद्ध । न तु तद्गतत्वेनैव तस्य व्यवस्थान युक्त यत. 'स्थाय्ये रसीभवेदिति मुनिवचनप्रामाण्यात् स्थायिनो रसस्वे नीरसाना च रसचर्वणाभावे स(म्भा ?)द्भाविधालनात्मकरस्या- दिस्थायिभावानां चर्वणैकगोचराणा रसत्वमित्यास्माकीनो राद्धान्त । न च तत्र रलाना रसा- ना कृत्रिसत्वम् । नापि कारणादीना साधारण्येन प्रतीतेर्विभावादिव्यपदेश्यानां वस्तुमद्रादित्वात् कृत्रिमत्वम् । तथाभूतसहृदयप्रतीतिगोचराणामेव तेषा मुख्यतया विभावादित्वम् , अन्येषां तु का- रणादित्वम् । “विभावानुभावव्यभिचारिसयोगाद्रसनिष्पत्ति" इति मुनि तदाशयेने लोकोत्तर- विभावादिशब्दव्यपदिष्टं च । तस्माद्विद्यमान एव वासनात्मा रत्यादि स्थायिभायो विमाचादिभिः सम्बन्धस्मरणादिन्यवधानमन्तरेण व्यक्त इति स्थितौ मुख्यमेव व्यङ्गयत्वं रसत्य औपचारिकं ना- प्यनुमेयत्वमिति तावत् सुव्यवस्थितम् । एवं भावादीनामपि ज्ञेयम् । यतु सदसद्विषयत्वन चतु-

  • रसस्य मुख्य व्यङ्ग्यत्वं स्थापयितुमाह तत्रेत्यादि। * 'समाते' इनि युक्तम् ।
  1. औपमानिकम् औपचारिकम् ।