पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMInity intel meinwuranatungamarnathptoindein urminal व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। बिधा व्यक्तिरत्रोन्मीलिता तदपि न सङ्गत घटप्रदीपन्यायस्थानेष्टत्वात् । योऽपान्द्रियगोचरतापत्ति- प्रसङ्ग उद्भावित मोऽप्यसमजस । न ह्यात्मीयेन लक्षणेन परमत दूश्यते । न हीन्द्रियगोचरनापतिः केनचियक्तिलक्षण कृत 'स्वज्ञानेनान्यवीहेतु सिद्धेऽर्थे व्यजको मत । यथा दीपो घटस्य नि सामान्यन वीगाचरतापतिलक्षणत्वाधके । ततश्च रसादी व्यङ्गथत्वमनवद्यसेव । यत् पुनर्वस्त्व- लङ्कारयोनियमेन बाच्याजन्तरकालभावित्वेन प्रतीतेर्व्यङ्गवत्वमसमञ्जस भवनीयुक्त, तत्र पति- विधीयते । इह शब्दस्यामिधालक्षणा मेदेन द्विविधो व्यापारश्चिरन्तनैरभ्युपगत । नस तृतीयक- क्यानिक्षिप्तेऽई प्रय-भत इति तत्र व्यापारान्तरमभ्युपेयम् । रसादौ च तत्तुत्यकक्ष्ये व्यजनमुफ- पादितमितीहामि नदेव सश्रयितु युक्तम् । यत् तत्र वाच्यव्यङ्गयो सहप्रते.तिनास्तीत्युक्त तदपि न युक्त रस्मादिन्यायेल व्यङ्गयप्रतीतिकाले वात्र्यस्यापि प्रकाशकस्य प्रतीते । बायकाले तु यय- अयस्य न प्रतीतिस्तम दूपमित्युक्तमेव । नन्वविरोविव्यग्यप्रतीतिकाले वाच्यत्य स्थन्धित् प्रा- तिरस्तु । “भम धम्मि' इत्यादौ तु वेरोविव्यङ्ग्यप्रतीतिकाले बाच्यस्य कथ प्रतीति । नैष दोष । (तत्रापि प्रकाशतथा । यत्र तु यत्ततो सत्येनापि प्रतीतिसद्भावाघड्यग्यत्व नाममञ्जस किश्चित् यच्च १ ) काव्या गोष्यमानत्वेन प्रतिपत्तृमात्रस्याप्रतिभात सहृदयस्यैव भामते जातीपलण्डन्या- येन नि(गुाभ कुरिबतस्य प्रकटनात् व्यक्तिवाचो युक्तिरेव लौकिकी समीचीनेति तत्र व्यञ्जकत्वमेव साधीय इति। अधुना अक्षरार्थ प्रकाश्यते । रत्यादिप्रतीतिरेव रसादिप्रतीतिरिति 'स्थाय्येव रखीभवेदिति बजनात् । वाच्याविनाभावेनेति । अत्र ध्वनिकृतो नानुमानाङ्गमाविनाभावोऽभि- प्रेतः । किन्तु निमित्तत्वमात्र यदनुमानेऽपि सम्भवति यथा 'अभिधेयाविनाभूतप्रतीतिर्लक्षयो- च्यते' इ यत्र । अनुमानवादिनस्तु अनेनैव शब्दच्छलेनोत्थानम् । अक्रमप्रतीतिन्च सम्माधित्लु- भिः परिहरद्रि लिख्यते परमित्यन्वय । तत्प्रतीत्योः कार्यकारणभावेनेति । विभा- वादीनां रसाना च व्याख्या त)तो यो व्यङ्ग्यव्यञ्जकभावोपयोगी निमित्तानमित्तिभावस्तदभिप्रा- येणैतद् न्यानकृतोक्तम् । [१२]पायोक्तादौ अलङ्कारविशेषे । आदिशब्दात् समासोक्त्यादिग्रहः । गुणीभूतव्यङ्गय अलङ्कारव्यतिरिक्त 'ग्रामतरुण तरुण्या' इत्यादौ यदनलारत्वेनोक्तम् । अत्रा- दिग्रहणादन्यगतोऽनुमानानुमेयभाव स्वीकृत । तद्भावहेतुभावी तादात्म्बतदुत्पत्ती। तदा बेदिन इति । अत्र तच्छब्देन तौ परामृष्टौ । नन्वत्र विद्वदविद्वद्भेदेन व्याप्तिसाधनमाणविषयस्य दृष्टान्तस्याप्रयोग. प्रयोगश्चोक्तः । म च काव्ये कदाचिद् दृष्टान्तस्य प्रयोगो दृश्यते । तत् कथम- त्रानुमानसमर्थनम् उच्यते । काव्यानुमान तर्कानुमानविलक्षण काव्यस्य चमत्कारतारत्वात् । यायमुखेनापि चमत्कार एव विश्रान्ते । तर्कानुमान तु कर्कशन्यायरूपतया प्रवृत्तं तर्कस्य कर्क- शतामुद्वहति : काव्ये त्वेतद्वैपरीत्यात् सहृदयानामधिकाराद् न व्याप्त्यादिमुखेनानुमानप्रदर्शनसमर्थ- नमिति । भावसंयोजनेति । भावाना विभावानुभावव्यभिचारिणां सयोजनया व्यङ्ग्यो व्यक्ति- वादिना तथात्येनाभिप्रेत इह दर्शने तूपचरितव्यङ्ग्यभाव. तथाभूत सन् परिसवित्तिगोचर लोको- सरायाः प्रतीतेभित्राऽपि साकारतया विषयत्वेन स्फुरन्नास्वादस्वभावः । अनुभवो यद्यपि तस्य ग्राहकस्तथाग्यभेदोपचारादियमुक्ति । तस्य प्रयोजन नित्य प्रतीत्यविनाभावित्व रसानाम् । का. व्यार्थ इति व्यङ्ग्यतया वाक्या भावनतोऽस्य काव्येऽवस्थानात् । काव्यग्रहणेन नाट्यमप्युमल- क्षितम् । स्थेयमभाक्वेन स्थायित्वमुचितम् । [१३[यत्तुभावाध्याय इति । स्थायिनामपि व्यभि- चारित्व भवती)ति । यथा रतर्देवादिविषयायाः, हास्यस्य शृङ्गारादौ, शोकस्य विप्रलम्मागा- दौ, क्रोधस्य प्रणयकोपादौ, विस्मयस्य वीरादौ, उत्साहस्य शशारादौ, भयस्याभिसारिकादौ,